________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६],
मूलं [१] / गाथा ||--11 नियुक्ति: [३८५...]
(४३)
4445C
प्रत
%C4
सूत्राक
भवतीत्येवरूपः संशय उत्पद्यते, काटा वा तत एव हेतोः "प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरः १ । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥१॥” इत्याद्यभिधायकान्यान्यनीलपटादिदर्शनामहरूपा, विचिकित्सा वा-धर्म प्रतिकिमेतावतः कष्टानुष्ठानस्य फलं भविष्यति न वा ? तद्वरमेतदासेवनमेवास्त्वित्येवंरूपा, 'भेद' या विनाशं चारित्रस्येति गम्यते, 'लभेत' प्रामुयात् , 'उन्मादं वा' काममहात्मकं प्रामुयात् स्त्रीविषयाभिलाषातिरेकतस्तथाविधचित्तविप्लवसं-| भवात् , 'दीर्घकालिकं वा प्रभूतकालभावि रोगश्च-दाहज्यरादिरातङ्कश्च-आशुघाती शूलादि रोगातक् 'भवेत्' स्यात्, संभवति हि ख्याद्यभिलाषातिरेकतोऽरोचकत्वं ततश्च ज्वरादीनि, केवलिप्रज्ञप्तात् 'धर्मात्' श्रुतचारित्ररूपात् है। समस्ताद् 'भ्रश्येत्' अधःप्रतिपतेत् , कस्यचिदतिक्लिष्टकर्मोदयात्सर्वथा धर्मपरित्यागसम्भवात् , यत एवं तस्मादित्यादिनिगमनवाक्यं प्रकटार्थमेवेति सूत्रार्थः ॥ उक्तं प्रथमं समाधिस्थानं द्वितीयमाह
नो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमिति चेदायरियाऽऽह-निग्गंथस्स खलु इत्थीणं कह कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा मेयं वा लभिजा उम्मायं वा पाउणिजा दीहकालियं वा रोगायक हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थीणं कहं कहि जा ॥२॥
नो स्त्रीणामेकाकिनीनामिति गम्यते, 'कथा' वाक्यप्रवन्धरूपा, यदिवा स्त्रीणां कथा,-"कर्णाटी सुरतोपचा
%
दीप अनुक्रम
AC-CA
[५१२]
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~846~