________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६],
मूलं [१] / गाथा ||--|| नियुक्ति: [३८५]
(४३)
प्रत
सुत्राक
KARSAACOCKRABORDS
[१]
लाति-गृह्णाति, कोऽभिप्रायः ?-विशुद्धविशुद्धतरं पुनः पुनः संयमं करोतीति संयमबहुला, मयूरव्यंसकादित्वावात्समासः, यदिवा बहुलः-प्रभूतः संयमोऽस्येति बहुलसंयमः, सूत्रे पूर्वापरनिपातस्यातन्त्रत्वात् , अत एव संचरः
आश्रयद्वारनिरोधः तद्बहुलो बहुलसंवरो वा, तत एव समाधिः-चित्तस्वास्थ्यं तद्वहुलो बहुलसमाधिर्वा, 'गुप्तः' मनोबाकायगुप्तिभिः, गुप्तत्वादेव च गुप्तानि विषयप्रवृत्तितो रक्षितानि इन्द्रियाणि-श्रोत्रादीनि येन स तथा, तत एव गुप्त नवगुप्तिसेवनात् 'ब्रह्मेति ब्रह्मचर्य चरितुम्-आसेवितुं शीलमस्येति गुप्तब्रह्मचारी 'सदा' सर्वकालम् 'अप्रमत्तः' प्रमादविरहितः 'विहरेत्' अप्रतिवद्धविहारितया चरेत् ॥ एतेन संयमबहुलत्वादि दशब्रह्मचर्यसमाधिस्थानफलमुक्तम् , एतद
विनाभावित्वात्तस्येति सूत्रार्थः ॥ है। कयरे खलु धेरेहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता, इमे खलु ते जाव विहरिजा, तंजहा-1
विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवह दासे निग्गंधे. तं कई इति चेदायरियाह-निग्गंथस्स खलु इस्थिपसुपंडगसंसत्ताई सपणासणाई सेव-18 माणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिज्जा, उम्मायं या पाउणिज्जा, दीहकालियं वा रोगायक हविजा, केवलिपन्नत्साओ धम्माओ वा भसिज्जा, तम्हा नो| इधिपसुपंडगसंसत्ताई सपणासणाई सेवित्ता हवइ से निग्गंधे ॥१॥
4-9-
दीप अनुक्रम
%
[५१२]
9%-*
Criminary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~844~