________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [१६],
मूलं [-]/ गाथा ||१६...|| नियुक्ति: [३८४]
(४३)
प्रत सूत्रांक
||१६||
समाहीइ चउक्कं दव्वं दव्वेण जेण उ समाही। भावमि नाणदंसणतवे चरित्ते अ नायव्वं ॥ ३८४ ॥MA
समाधौ ‘चउकति प्राग्यच्चतुष्को नामादिनिक्षेपः, तत्र नामस्थापने प्रसिद्धे, 'द्रव्य'मिति द्रव्यसमाधिः 'द्रव्येण' माधुर्यादिगुणान्वितेन 'येन' हेतुना 'तुः' पूरणे 'समाधिः' खास्थ्यमुपजायते तदेव समाधिहेतुत्वात्समाधिरिति । 'भावंमि णाणदसणतये चरिते अति सूत्रत्वाद्भावे ज्ञानदर्शनतपांसि चरित्रं च खस्वरूपाविरोधेनावस्थानात्समा|धिज्ञातव्यः, यद्वा ज्ञानं च दर्शनं च तपश्चेति समाहारः ततो ज्ञानदर्शनतपसि चरित्रे च, प्रक्रमाद्यः समाधिःअमीषामेव परस्परमविरोधेनावस्थानं स भावसमाधिरिति ज्ञातव्यमिति गाथार्थः ॥ स्थान निक्षेपमाह|() () ( )
0 0 () (१३) हानामंठवणादविए खित्तद्धा उद्दउबरई वसही। संजमपग्गह जोहे अचलगणणसंधणा भावे ॥ ३८५॥ दि सर्वत्र स्थानमिति योजनीयं, नामस्थानमित्यादि, तत्र नामस्थानं प्रतीतं, स्थापनास्थानं तु यो यद्गुणोपेतो यस्मि-2
नाचार्यादिपदे स्थाप्यते स एव तिष्ठत्यस्मिन् स्थान इति स्थापनास्थानमुच्यते, 'द्रव्यस्थानम्' आकाशम् , अत्र हिट जीवादिद्रव्याणि तिष्ठन्तीति, क्षेत्रस्थानमप्याकाशमेव, यतः क्षेत्रमाकाशं तथाकाश एव तिष्ठति, उक्तं हि-'आकाशं तु । खप्रतिष्ठित मिति, अद्धास्थानमर्द्धतृतीयद्वीपसमुद्ररूपं समयक्षेत्रं, तत्रैव समयावलिकाद्युपलक्षितस्याद्धाकालस्य स्थितेः, 'ऊर्द्धस्थान' यत्रोझै स्थीयते, तच कायोत्सर्गः, "उपरतिस्थान' यत्र सर्वसावद्यविरतिरवाप्यते, 'वसतिस्थानं' यत्र
CCCCCCCESS
दीप अनुक्रम [५१०]
For Pro
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~842~