________________
आगम
(४३)
प्रत
सूत्रांक
||१६||
दीप
अनुक्रम
[५१०]
उत्तराध्य.
बृहद्वृत्तिः
॥४२१॥
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१६...
अध्ययनं [ १६ ],
प्पत्तीय दो कया उसमे । तिन्नि य सिप्पवणिए सावगधम्मंमि चचारि ॥ १ ॥" इत्यादिना निर्युक्तिकृताऽभि हिता, 'द्रव्ये वस्तिनिग्रहः' उपस्थनिरोधमात्रम् 'अज्ञानिनां' मिध्याशां दशत्रह्मचर्य समाधिस्थानावगमशून्याना 'मुणितव्यः' प्रतिज्ञातव्यो ब्रह्मेति प्रक्रमः, 'भावे उ'ति भावे पुनर्विचार्ये वस्तिनिग्रहो 'ज्ञातव्यः' अवगन्तव्यः, कस्य सम्बन्धीत्याह - 'तस्य' इति ब्रह्मणो 'रक्षणार्थाय' रक्षणप्रयोजनाय 'स्थानानि विविक्तशयनासनसेवनादीनि तानि 'वर्जयेत्' परिहरेद्यस्तस्येति प्रक्रमः, स च ज्ञान्येव, तानि कानीत्याह — यानि 'भणितानि' उक्तानि 'अध्ययने' इहैव प्रक्रान्त इति गाथाद्वयार्थः ॥ चरणनिक्षेपमाह
Jan Education intimation
चरणे छक्को दव्वे गइचरणं चैव भक्खणेचरणं । खित्ते काले जंमि उ भावे उ गुणाण आयरणं ॥ ३८३ ॥
चरणविषयः 'पङ्कः पपरिमाण उक्तरूपो निक्षेपः, तत्र नामस्थापने गतार्थे, द्रव्ये गतिरूपं चरणं गतिचरणं ग्रामादिगमनात्मकमित्यर्थः, 'चः' समुचये भिन्नक्रमच 'एवेति पूरणे, 'भक्खणेचरणं ति एकारोऽलाक्षणिकस्ततो भक्षणचरणं, चरणशब्दस्योभयार्थत्वात् पठ्यते हि 'चर गतिभक्षणयोः' इति, तथा 'खेत्ते काले जंमिति यस्मिन् क्षेत्रे काले वा चरणं चर्यते व्यावर्ण्यते वा तत्क्षेत्रचरणं कालचरणं चेति प्रक्रमः, भावे तु 'गुणानां' मूलोत्तरगुणरूपाणाम् 'आचरणम्' आसेवनमिति गाथार्थः ॥ समाधिनिक्षेपमाह
निर्युक्तिः [३८१-३८२]
For Parent
~841~
दशब्रह्म
समाधिः,
१६
॥४२१॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः