SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६], मूलं [-] / गाथा ||१६...|| नियुक्ति: [३८०] (४३) ACCORLS प्रत सूत्रांक ||१६|| कापने क्षपणे, 'दषेत्ति द्रव्यविषयेषु दशसु विचार्यमाणेपु 'ज्ञातव्यः' अवगन्तव्यः दश प्रदेशाः परिमाणमस्येति दशप्र|देशिकः स्कन्धो दशोच्यते, दशपरमाणुद्रव्यनिष्पन्नत्वात् , तथा 'ओगाहणाटिईए'त्ति स्कन्ध एवावगाहनायां चिन्स-|| मानः प्रक्रमाद्दशप्रदेशावगाढः क्षेत्रदशोच्यते, स्थिती च दशसमयस्थितिकः स एव कालदशोच्यते, उपलक्षणं चैत-13 सर्य, यत आह चूर्णिकृत्-"द्रव्यदश दश सचित्तादीनि द्रव्याणि, क्षेत्रदश दशाकाशप्रदेशाः, कालदश दश समया , इति ज्ञातव्याः," 'पजवत्ति पर्याया दशसङ्ख्यत्वेन विवक्षिता भावदश [क्षये] (कये) पर्याया इत्याह-द्विके च|| 5 जीवाजीवरूपे 'चः' पूरणे, तत्र जीवपर्याया विवक्षया कषायादयः, अजीवपर्यायाश्च पुद्गलसम्बन्धिनो वर्णादय इति । गाथार्थः ॥ इदानी ब्रह्मनिक्षेपमाह भमि(मी) उ चउक्कं ठवणाबंभंमि बंभणुप्पत्ती। दवंमि वत्थिनिग्गहु अन्नाणीणं मुणेयव्वो ॥ ३८१ ॥ भावे उ वस्थिनिग्गहु नायव्वो तस्स रक्खणट्टाए। ठाणाणि ताणि वजिज जाणि भणियाणि अज्झयणे॥ 'वभमि उत्ति ब्रह्मणि पुनर्विचार्ये 'चउकति चतुष्को नामस्थापनाद्रव्यभायभेदान्निक्षेप इति गम्यते, तत्र नामब्रह्म यस्य ब्रह्मेति नाम, स्थापनाब्रह्मणि ब्राह्मणोत्पत्तिर्वक्तव्या, यथाऽऽचारनाग्नि प्रथमाझे "एका मणुसजाई रजु १ एका मनुष्यजातिः राज्योत्पत्तौ च द्वे कृते वृषभस्य । तिस्रश्च शिल्पवाणिज्ये भावकधर्म चतस्रः ॥ १॥ ॐॐॐॐkkk दीप अनुक्रम [५१०] AIMEducatan intimational For मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~840~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy