SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१६], मूलं [-]/ गाथा ||१६...|| नियुक्ति: [३७९] (४३) उत्तराध्य. अथ षोडशं ब्रह्मचर्यसमाधिनामकम् । दश ब्रह्मा बृहद्वृत्तिः AA समाधिः ॥४२०॥ प्रत सूत्रांक ||१६|| % उक्त पञ्चदशमध्ययनम् , अधुना पोडशमारभ्यते, अस्य चायमभिसम्बन्धः-दहानन्तराध्ययने भिक्षुगुणा उक्ताः, ते छाच तत्त्वतो ब्रह्मचर्यव्यवस्थितस्य भवन्ति, तदपि च ब्रह्मगुप्तिपरिज्ञानत इति ता इहाभिधीयन्ते इत्यनेन सम्बन्धे नायातस्यास्याध्ययनस्य चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्न निक्षेपे दशब्रह्मचर्यसमाधिस्थानमिति नाम, ततो दिशादिपदानां पञ्चानां निक्षेपः कर्त्तव्यः, तत्र च नैककाद्यभाये दशसम्भव इत्येककनिक्षेपमाह नियुक्तिकृत् __णामंठवणादविएमाउयपयसंगहेक्कए चेव । पजव भावे अतहा सत्तेए इक्वगा हुंति ॥ ३७९ ॥ | एतदर्थस्तु चतुरङ्गीयाध्ययन एव कथित इति न प्रतन्यते ॥ एतदनुसारतश्च द्वयादिनिक्षेपः सुकर एवेति तमुपेक्ष्यैव दशनिक्षेपमाहदससु अ छक्को दवे नायव्बो दसपएसिओखंधो। ओगाहणाठिईए नायब्वों पजवदुगे अ॥३८०॥ दशसु च निक्षेसव्येषु षट्को निक्षेप इति गम्यते, स च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , तत्र नामस्था-18 % दीप अनुक्रम [५१०] ४२०॥ AIMEducatan intimational For मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः अथ अध्ययनं - १६ "ब्रह्मचर्यसमाधि" आरभ्यते ~839~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy