SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१५], मूलं [-]/ गाथा ||४८...|| नियुक्ति: [३७६-३७८] (४३) प्रत सूत्रांक ||५२-५४|| उत्तराध्य. परिग्रहः, भवन्तीति सर्यापेक्षं बहुवचनम् । 'साधुः' तपस्वी 'कर्म' ज्ञानावरणादि 'अष्टविधम्' अष्टप्रकारं 'तपश्च' सभिक्षुक अनशनादि भाये विचार्य भेत्ता भेत्तव्यं भेदनं च क्रमेण ज्ञातव्यम् । इत्थं 'जो भिंदई खुहं खलु' इति ग्रहणकवाक्यं बृहद्वृत्तिः । R मध्ययनं. गतं, भिनत्तीति व्याख्याय क्षुधं व्याख्यातुमाह-रागद्वेषौ' उक्तरूपी 'दण्डाः' मनोदण्डादयो 'योगा' करणकारणानुम-19 ॥४१३॥ तिरूपाः, पठन्ति च-'रागद्दोसा छुहं दंडा' अत्र च 'छुहंति क्षुध-बुभुक्षा उच्यते, तथा 'गौरवाणि च ऋद्धिगौरवादीनि १५ 'शल्यानि च' मायाशल्यादीनि 'विकथाः'स्त्रीकथादयः सज्ञाः' आहारसज्ञादयः,'खुह'ति एतद्भावभाविवादष्टविधकमरूपायाः क्षुधः एतान्यपि श्रुदित्युच्यन्ते, प्राकृतत्वाच नपा निर्देशः, 'कषायाः क्रोधादयः 'प्रमादाच' मद्यादयः क्षुदिति सम्बन्धनीयमिति गाथात्रयार्थः ॥ उपसंहर्तुमाहएयाइं तु खुहाई जे खलु भिंदंति सुवया रिसओ। ते भिन्नकम्मगंठी उविति अयरामरं ठाणं ३७९ 'एतानि' रागादीनि 'खुहाईति क्षुच्छब्दवाच्यानि ये खलु 'मिदंति' विदारयन्ति, खलुशब्द एवकारार्थो भिन्दन्त्येवेति शोभनानि अनतिचारतया व्रतानि-प्राणातिपातविरत्यादीनि येषां ते सुत्रताः 'ऋषयः' मुनयः,ते किमित्याह- ॥४१॥ |भिन्नः कर्मेवातिदुर्भेदतया अन्धिः कर्मग्रन्धियैस्ते तथाविधाः 'उपयान्ति' प्राप्नुवन्ति 'अजरामरं स्थानं' मुक्तिपद|मिति गाथार्थः ॥ उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम् दीप अनुक्रम [४९२-४९४] For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~825~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy