SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३६|| दीप अनुक्रम [४७७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||३६|| निर्युक्तिः [३७३...] अध्ययनं [१४], हरणमजातकलत्रादिवन्धनसुतापेक्षं, हंसोदाहरणं तु तद्विपरीतपत्यपेक्षमिति भावनीयमिति सूत्रार्थः ॥ इत्थं चतुर्णामप्येकवाक्यतायां प्रत्रज्याप्रतिपत्तौ यदभूत्तदाह पुरोहियं तं ससुयं सदारं, सुचाऽभिनिक्लम्म पहाय भोए । कुटुंबसारं विलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥ ३७ ॥ वंतासी पुरिसोरायं !, न सो होइ पसंसिओ । माहणेण परिचत्तं, घणं आदाउमिच्छसि ॥ ३८ ॥ तु, सव्वं वावि धणं भवे । सव्वंपि ते अपज्जन्तं, नेव ताणाय तं तव ॥ ३९ ॥ हिसि । जया तथा वा, मणोरमे कामगुणे पहाय । स गं इको हु धम्मो नरदेव ! ताणं, न विजई अज्जमिहेह किंचि ॥ ४० ॥ Jain Education intimates 'पुरोहितं' पुरोधसं 'तम्' इति भृगुनामानं 'ससुतं' पुत्रद्वयान्वितं 'सदारं' सपत्नीकं 'श्रुत्वा' आकर्ण्य 'अभिनिक्रम्य' गृहान्निर्गत्य 'प्रहाय' प्रकर्षेण त्यक्त्वा 'भोगान्' शब्दादीन् प्रत्रजितमिति गम्यते, 'कुटुम्बसारं' धनधान्यादि विपुलं च- विस्तीर्णतया उत्तमं च प्रधानतया विपुलोत्तमं 'तदिति यत्पुरोहितेन त्यक्तं गृह्णन्तमिति शेषः, 'राय'ति राजानं नृपतिम् 'अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुक्तवती 'देवी' कमलावती नाम तदग्रमहिषी, | किमुक्तवतीत्याह-वान्तम्- उद्गीर्णमशितुं भोक्तुं शीलमस्येति वान्ताशी 'पुरुषः' पुमान्, य इति गम्यते, 'राजन् !' For Para Pren www.ncb मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~814~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy