SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३५|| दीप अनुक्रम [४७६ ] उत्तराध्य. बृहद्वृत्तिः ॥४०७॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||३५|| निर्युक्तिः [३७३...] अध्ययनं [१४], गम्यते, 'रोहिताः' रोहितजातीया: 'मत्स्या' मीनाथरन्तीति सम्बन्धः, 'यथेति दृष्टान्तोपदर्शने, यत्तदोश्च नित्यसम्वन्धात्तथेति गम्यते, ततस्तथा जालप्रायान् कामगुणान् 'हाय' परित्यज्य धुरि वहन्ति धौरेयास्तेषामिव शीलम् - उत्क्षिप्तभारवाहितालक्षणं स्वभावो येषां ते धौरेयशीलाः 'तपसा' अनशनादिना 'उदाराः' प्रधानाः 'धीराः ' सत्यवन्तः हुरिति यस्मादू भिक्षाचर्या 'चरन्ति' आसेवन्ते, व्रतग्रहणोपलक्षणमेतद्, अतोऽहमपीत्थं व्रतमेव ग्रहीष्ये इति भाव इति सूत्रद्वयार्थः । इत्थं तत्प्रतिबोधिता ब्राह्मण्याह Jgn Education Intimation नहेव कुंचा सकता, तयाणि जालाणि दलित्तु हंसा । पति पुता य प य मज्झं, तेऽहं कहं नाणुगमिस्समिक्का ? ॥ ३६ ॥ 'नभसीव ' आकाश इव 'क्रौञ्चाः' पक्षिविशेषाः 'समतिक्रामन्तः' तांस्तान् देशानुल्लङ्घयन्तः 'ततानि' विस्तीर्णानि | 'जालानि' बन्धनविशेषरूपाण्यात्मनोऽनर्थहेतुन् 'दलयित्वा' भित्त्वा 'हंस'त्ति चशब्दस्य गम्यमानत्वाद्धसाथ | 'पलिंति 'त्ति परियन्ति - समन्ताद्गच्छन्ति 'पुत्रौ च' सुतौ 'पतिश्च' भर्त्ता मम सम्बन्धिनो, गम्यमानत्वादेतत् (नं) जालोपमविपयाभिष्वङ्गं भित्त्वा नभःकल्पे निरुपलेपतया संयमाध्यनि तानि तानि संयमस्थानानि अतिक्रामन्तस्तानहं कथं नानुगमिष्याम्येका सती १, किन्त्वनुगमिष्याम्येव, एवंविधवयसां हि स्त्रीणां भर्त्ता वा पुत्रो वा गतिरिति, यदिवा जालानि भिरखेति हंसानामेव संबध्यते, समतिक्रामन्तः स्वातत्र्येण गच्छन्त इति तु क्रौञ्चानां, ततश्च क्रौञ्चोदा For Parent इषुकारीय मध्ययनं. १४ ~813~ ॥४०७ ॥१ wancibraryup मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy