SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-]/गाथा ||६|| नियुक्ति: [३७३...] (४३) प्रत सुत्रांक ||६|| न्धिषु, ये चापि 'दिव्याः' देवसम्बन्धिनः कामभोगास्तेपु चेति प्रक्रमः, 'मोक्षाभिकाशिणौ मुक्त्यभिलापिणौ अभिजातश्रद्धौ' उत्पन्नतत्त्वरुची 'तातं' पितरमुपागम्य 'इदं' वक्ष्यमाणं 'उदाहुत्ति उदाहरताम् । तयोहि साधुदर्शनानन्तरं ।। कास्माभिरित्थंभूतानि रूपाणि पुराऽपि दृष्टानीति चिन्तयतोऑतिस्मरणमुत्पन्नं, ततो जातवैराग्यौ प्रव्रज्याभिमुखावात्ममुक्कलीकरणाय तयोश्च प्रतिबोधोत्पादनाय वक्ष्यमाणमुक्तवताविति सूत्रार्थः । यच ताबुक्तवन्तौ तदाह असासयं दह इमं विहारं, बहुअंतरायं न य दीहमा। तम्हा गिर्हसिं न रई लभामो, आमंतयामो चरिसामु मोणं ॥७॥ 'अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं विहरणं विहारं, मनुष्यत्वेनावस्थानमित्यर्थः, मण्यते हि-“भोगभोगाई मुंजमाणे विहरति"त्ति, किमित्येवमत आह-बहवः-प्रभूता अन्तरायाः-विना व्याध्यादयो यस्य तद्न्त रायं, बह्वन्तरायमपि दीर्घत्वा(ोद्धा )वस्थायि स्यादित्याह-'न च' नैव 'दीप' दीर्घकालस्थित्या 'आयुः जीवितं, सम्प्रति पल्योपमायुष्कताया अप्यभावात् , यत एवं सर्वमनित्यं तस्माद् 'गिहंसिन्ति 'गृहे' वेश्मनि न रति' धृति 'लभामो'त्ति लभावहे-प्रामुवः, अतश्च 'आमन्त्रयावहे' पृच्छाव आवां यथा 'चरिष्यामः' आसेविष्यावहे 'मौन' मुनिभावं संयममिति सूत्रार्थः ॥ एवं च ताभ्यामुक्ते दीप अनुक्रम [४४७] Jaintairate For ParaTREPWAuOnly wrencibrarma मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~794~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy