SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |18-4|| दीप अनुक्रम [४४५ -४४६] “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||४-५|| Jan Education Inama अध्ययनं [१४], ||३९७ ॥ उत्तराध्य. * रामृत्युभयाभिभूतौ पाठान्तरतश्च जातिजरामृत्युभयाभिभूते सत्यर्थात् संसारिजने वहिः संसाराद्विहारः- स्थानं | वहिर्विहारः, स चार्थान्मोक्षस्तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तम्- अन्तःकरणं ययोस्ती, तथा संसारचक्रमिव चक्रं बृहद्वृत्तिः भ्रमणोपलक्षितत्वात्संसारचक्रं तस्य विमोक्षणार्थ- परित्यागनिमित्तं 'दृष्ट्डा' निरीक्ष्य साधूनिति शेषः, यद्वा 'दृष्ट्वे'ति प्रेक्ष्य मुक्तिपरिपन्थिनोऽमी कामगुणा इति पर्यालोच्य 'ती' अनन्तरोक्ती 'कामगुणेत्ति सुव्यत्ययात् 'कामगुणेभ्यः' | शब्दादिभ्यो विषयसप्तमी वा 'विरक्तौ' पराङ्मुखीभूतौ प्रियौ-पलभौ तौ च तौ पुत्रावेव पुत्रकौ द्वावपि नैक एव |इत्यपिशब्दार्थः 'माहनस्य' ब्राह्मणस्य 'स्वकर्मशीलस्य' यजनयाजनादिखकीयानुष्ठाननिरतस्य 'पुरोहितस्य' शान्तिकर्तुः 'सरित'त्ति स्मृत्वा 'पोराणिय'त्ति सूत्रत्वात्पुराणामेव पौराणिकीं चिरन्तनीं 'तत्रे'ति सन्निवेशे कुमारभावे बा | | वर्त्तमानाविति शेषः 'जाति' जन्म तथा 'सुचिण्णं'ति सुचीर्णे सुचरितं वा निदानादिनाऽनुपहतत्वात् तपः - अनश | नादिः, प्राकृतत्वाद्विन्दुलोपः, संयमं च तपःसंयममिति समाहारद्वन्द्वो वा अत्र कामगुणविरक्तिरेव जिनेन्द्रमार्गप्रतिपत्तिरिति सूत्रद्वयार्थः ॥ ततस्तौ किमकार्शम् १ इत्याह ते कामभोगे असजमाणा, माणुस्सएसुं जे यावि दिव्या । मुक्खाभिकखी अभिजायसडा, तानं उवागम्म इसे उदा || ३ || 'it' पुरोहितपुत्र 'कामभोगेषु' उद्धरूपेषु 'अयजमान' चि असं सजती-कुर्ती 'मानुष्यकेषु' मनुजसम्प For PP Use On निर्युक्तिः [३७३...] ~ 793~ | इषुकारीय मध्ययनं. १४ ॥३९७॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy