SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-] / गाथा ||१-३|| नियुक्ति: [३७३...] (४३) -syikNA प्रत सूत्रांक ||१-3|| च्युताः 'प्रसूताः' उत्पन्नाः, 'निविष्ण'त्ति आर्पत्वात् 'निर्विण्णाः' उद्विग्नाः, कुतः ?-संसारभयात् , 'जहाय'त्ति परिदत्यज्य, भोगादीनिति गम्यते, किमित्याह-'जिनेन्द्रमार्ग' तीर्थकृदुपदर्शितं सम्यग्दर्शनज्ञानचारित्रात्मकं मुक्तिपथं ।। 'शरणम्' अपायरक्षाक्षममाश्रयं प्रपन्नाः' अभ्युपगता इत्यध्ययनार्थसूचनम् । कश्च किरुपः सन् जिनेन्द्रमार्ग शरणं प्रपन्न इत्याह-'पुंस्त्वं' पुरुषत्वम् 'आगम्य' प्राप्य 'कुमार'त्ति 'कुमारी' अकृतपाणिग्रहणौ द्वौ, 'अपिः' पूरणे, सुलभबोधिकत्वेन प्राधान्यख्यापनार्थ चानयोः पूर्वमुपादानम् , पुरोहितस्तृतीयस्तस्य जसा च नाना पत्नी चतुर्थः, 'विशालकीर्तिश्च' विस्तीर्णयशाश्च तथेपुकारो नाम राजा पञ्चमः, 'अत्र' एतस्मिन् भवे 'देवी' इति प्रधानपनी, प्रक्रमात्तस्यैव राज्ञः कमलावती नाना पष्ठ इति सूत्रत्रयार्थः ॥ सम्प्रति यधैतेषु जिनेन्द्रमार्गप्रतिपत्तिः कुमारयोर्जाता तथा दर्शयितुमाह जाईजरामचुभयाभिभूया, बहिं विहाराभिणिविट्ठचित्ता। संसारचक्कस्स विमुक्खणट्ठा, दळूण ते कामगुणे विरत्ता ॥४॥ पियपुत्तगा दुन्निवि माहणस्स, सकम्मसीलस्स पुरोहियस्स। सरित्तु पोराणिय तत्थ जाई, तहा सुचिपणं तव संजमं च ।। ५॥ | जाति:-जन्म जरा-विश्रसा मृत्युः-प्राणत्यागलक्षणस्तेभ्यो भयं-साध्वसं तेनाभिभूतौ-बाधितौ जातिज-14 दीप अनुक्रम [४४२-४४४] *-* AIMEducatan intimational For मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~792~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy