________________
आगम
(४३)
प्रत
सूत्रांक
||३५||
दीप
अनुक्रम
[४४१]
Jan Education
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||३५...||
अध्ययनं [१४],
| पुवभवे संघडिआ संपीआ अन्नमन्नमणुरत्ता । भुत्तूण भोगभोए निग्गंथा पवए समणा ॥ ३६३ ॥ काऊण य सामन्नं पउमगुम्मे विमाणि उववन्ना । पलिओवमाइं चउरो ठिई उक्कोसिआ तेसिं ॥ ३६४|| तत्तो य चुआ संता कुरुजणवयपुरवरंमि उसुआरे । छावि जणा उववन्ना चरिमसरीरा विगयमोहा ॥ ३६५॥ राया उसुयारो या कमलावइ देवि अग्गमहिसी से भिगुनामे य पुरोहिय वासिट्टा भारिआ तस्स ३६६ | उसुआरपुरे नयरे उसुआरपुरोहिओ अ अणवञ्चो । पुत्तस्स कए बहुसो परितप्यंती दुअग्गावि ॥ ३६७॥ | काऊण समणरूवं तहिअं देवो पुरोहिअं भणइ । होहिंति तुज्झ पुत्ता दुन्नि जणा देवलोगचुआ ॥ ३६८ ॥ तेहि अ पवइअवं जहा य न करेह अंतरायं पहे । ते पवइआ संता बोहेहिंती जणं बहुअं ॥ ३६९ ॥ तं वयणं सोऊणं नगराओ निंति ते वयग्गामे । वहू॑ति अ ते तहिअं गाहिंति अ णं असम्भावं ३७० एए समणा धुत्ता पेयपिसाया य पोरुसादा य । मा तेसिं अलिअहा मा भे पुत्ता ! विणासिज्जा ॥३७१ ॥ दटुण तहिं समणे जाई पोराणिअं च सरिऊणं । बोहितऽम्मापिअरं उसुआरं रायपुत्तं च ॥ ३७२ ॥ सीमंधरो य राया भिगू अ वासिट्ट रायपत्ती य । बंभणी दारगा चैव छप्पेए परिनिव्वुआ ॥ ३७३ ॥
For PP Use Only
निर्युक्तिः [३६३-३७३]
~786~
rancibrary and
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः