SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-1 / गाथा ||३५...|| नियुक्ति: [३६०-३६१] (४३) उत्तराध्य. बृहद्वृत्तिः ॥३९३॥ १४ प्रत सूत्रांक ||३५|| अथ चतुर्दशमिषुकारीयमध्ययनम्। इषुकारीय मध्ययन. व्याख्यातं त्रयोदशमध्ययनं चित्रसम्भूतीयम् , अधुना चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः-दहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते इत्यनेन सम्बधेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चः प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपे इषुकारीयमिति नाम, अत इषुकारनिक्षेपमभिधातुमाह नियुक्तिकृत् उमुआरे निक्लेवो चउ० ॥ ३६० ॥ जाण ॥ ३६१॥ उसुआरनामगोए वेयंतो भावओ अ उसुआरो । तत्तो समुट्रियमिणं उसुआरिजंति अज्झयणं ॥३६॥ गाथात्रयं स्पष्टमेव, नवरमिषुकाराभिलापेन नेयं, तथा यदिघुकारात्समुत्थितं तत्तस्मै प्रायो हितमेव भवतीति | P३९३॥ इपुकाराय हितमिषुकारीयमुच्यते, प्राधान्याच राज्ञा निर्देशः, अन्यथा पडूभ्योऽप्येतत्समुत्थानं तुल्यमेवेति ॥ सम्प्रति कोऽयमिपुकार इति तद्वक्तव्यतामाह नियुक्तिकृत् दीप अनुक्रम [४४१] JAINEducatan intimational For ciancibanam मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः अथ अध्ययनं - १४ "इषुकारिय" आरभ्यते ~ 785~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy