________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [--] / गाथा ||३५|| नियुक्ति: [३५५R-३५९]
(४३)
%*
*%
प्रत सूत्रांक
%
%
||३५||
कंचुयपजुण्णंमि अ हत्थो वणकुंजरे कुरुमई अ । पए कन्नालंभा बोद्धवा बंभदत्तस्स ॥ ३५९ ॥ एतास्तु विशिष्टसम्प्रदायाभावान्न वित्रियन्ते ॥ सम्प्रति प्रसङ्गत एव चित्रवक्तव्यतोच्यते
चित्तोऽवि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसी। अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गओ ॥ ३५ ॥ तिमि ॥
॥चित्तसंभूइजं समत्तं ॥१३॥ 'चित्रोऽपि' जन्मान्तरनामतश्चित्राभिधानस्तपस्व्यपि, अत्रापि 'अपिः' पुनरर्थे, ततश्चित्रः पुनः 'कामेभ्यः | अभिलषणीयशब्दादिभ्यो विरक्तः-पराङ्मुखीभूतः कामः-अभिलाषोऽस्पेति विरक्तकामः उदात्तं-प्रधानं चारित्रं चसर्वविरतिरूपं तपश्च-द्वादशविधं यस्य स उदात्तचारित्रतपाः, पाठान्तरतः-उदग्रचारित्रतपा वा महेषी महर्षिा,
अनुत्तरं सर्वसंयमस्थानोपरिवर्तिनं 'संजम'त्ति संयमम्-आश्रवोपरमणादिकं पालयित्वा' आसेव्य 'अनुत्तरी सर्वलो8 काकाशोपरिवर्तिनीमतिप्रधानां वा 'सिद्धिगति' मुक्तिनाम्नी गति 'गतः' प्राप्त इति सूत्रार्थः ॥ इति' परिसमाप्ती, नवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्ते च पूर्ववत् । इत्याचार्य श्रीशान्तिसूरिकृतायां शिष्यहितायामुत्तराध्ययनटीका चित्रसंभूतीयं त्रयोदशमध्ययनं समासमिति ॥१३॥
%*
दीप अनुक्रम [४४१]
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अत्र अध्ययनं-१३ परिसमाप्तं
~ 784~