SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३], मूलं [-]/गाथा ||३४|| नियुक्ति: [३५५R-३५९] (४३) उत्तराध्य. बृहद्वृत्तिः ॥३९२॥ प्रत सूत्रांक पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अकाउं । चित्रसंभूअणुत्तरे भुंजिय कामभोगे, अणुत्तरे सो नरए पविट्ठो ।। ३४ ॥ 'पंचालराआऽविय'त्ति 'अपि' पुनरर्थः, 'चः' पुरणे, ततः पञ्चालराजः पुनर्बह्मदत्तो-असदत्ताभिधानः 'साधोः|| तीयाध्य. तपखिनः 'तस्य' अनन्तरोक्तस्य 'वचनं हितोपदेशदर्शकं वाक्यम् 'अकृत्वा' बजतन्दुलबद्गुरुकौतयाऽत्यन्तदुर्भेदवादननुष्ठाय 'अनुत्तरान्' सर्वोत्तमान् ‘भुङ्क्त्वा ' अनुपाल्य 'कामभोगान्' उक्तरूपान् 'अनुत्तरे' स्थित्यादिभिः सकलनरकज्येष्ठेऽप्रतिष्ठान इतियावत् 'स' ब्रह्मदत्तः 'नरके' प्रतीते 'प्रविष्टः' तदन्तरुत्पन्नः, तदनेन निदानस्य नरकपर्यवसानफलत्वमुपदर्शितं भवतीति सूत्रार्थः ॥ इह चास्य शेषवक्तव्यतासूचिका अपि नियुक्तिगाथाः पञ्च दृश्यन्ते, ||३४|| तद्यथा दीप अनुक्रम [४४०] इत्थीरयणपुरोहियभिजाणं वुग्गहो विणासंमि । सेणावइस्त भेओ वक्कमणं चेव पुत्ताणं ॥ ३५५॥४ संगाम अत्थि भेओ मरणं पुण चूयपायवुजाणे।कडगस्स य निन्भेओ दंडो अपुरोहियकुलस्स ३५६|| जउघरपासायंमि अ दारे य सयंवरे अ थाले आतत्तोअआसए हथिए अ तह कुंडए चेव ॥३५७॥1 ॥३९२॥ कुकुडरहतिलपत्ते सुदंसणो दारुए य नयणिल्ले । पत्तच्छिजसयंवर कलाउ तह आसणे चेव ॥ ३५८ ॥ C For PRATEEnviruinony wrancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 783~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy