________________
आगम
(४३)
प्रत
सूत्रांक
||३२||
दीप
अनुक्रम
[४३८]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||३२||
निर्युक्तिः [३५५...]
अध्ययनं [१३],
धर्मस्यापि सम्यक्त्व देशविरतिरूपस्य देवलोकफलत्वेनोक्तत्वादिति भाव इति सूत्रार्थः ॥ एवमुक्तोऽपि यदाऽसौ न किञ्चित्प्रतिपद्यते तदा तदविनेयतामवधार्य मुनिराह
न तुज्झ भोगे चईऊण बुद्धी, गिद्धोऽसि आरंभपरिग्गहेसुं ।
मोहं कओ इति विप्पलायो, गच्छामि रायं ! आमंतिओऽसि ॥ ३३ ॥
'ने'ति प्रतिषेधे तब 'भोगान्' शब्दादीन् उपलक्षणत्वादनार्यकर्माणि वा, 'चइऊण'त्ति त्यक्तुं यद्वा सोपस्का रत्वाद्भोगांस्त्यक्त्वा धर्मो मया विधेय इति 'बुद्धिः' अवगतिः, किन्तु 'गृद्धः' मूर्च्छितः 'असि' भवसि केषु ?'आरम्भपरिग्रहेषु' अवद्यहेतुषु व्यापारेषु चतुष्पदद्विपदादिखीकारेषु च 'मोहं'ति मोघं निष्फलं यथा भवति एवं, | सुव्यत्ययाद्वा मोघो - निष्फलो मोहेन वा पूर्वजन्मनि मम भ्राताऽऽसीदिति लेहलक्षणेन 'कृतः' विहितः एतावान् 'विप्रलापः ' विविधव्यर्थवचनोपन्यासात्मकः, सम्प्रति तु 'गच्छामि' व्रजामि राजन् ! आमन्त्रितः - संभाषितः, अनेकार्थत्वाद्धातूनां पृष्टो वा 'असि' भवसि अयमाशयः - अनेकधा जीवितानित्यत्वादिदर्शनद्वारेणानुशिष्यमाणस्यापि ते न मनागपि विषयविरक्तिरित्यविनेयत्वादुपेक्षेव श्रेयस्करी, उक्तं हि " मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्व - गुणाधिकक्लिश्यमानाविनेयेषु" ( तच्चा० अ० ७-सू० - ६ ) इति सूत्रार्थः ॥ इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य
| यदभूत्तदाह
For Prata Use Only
Francibran
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
~782~