________________
आगम
(४३)
प्रत
सूत्रांक
||१८
-२०||
दीप
अनुक्रम [ ४२४
-४२६]
उत्तराध्य.
बृहद्वृत्तिः
॥२८७॥
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [--] / गाथा ||१८-२०||
अध्ययनं [१३],
in Education Intimational
'नरेन्द्र !' चक्रवर्त्तिन् ! जायन्तेऽस्यामिति जातिः 'अधमा' निकृष्टा 'नराणां' मनुष्याणां मध्ये 'श्वपाकजातिः' चाण्डालजातिः 'दुहतो 'ति द्वयोरपि 'गतयोः' प्राप्तयोः, किमुक्तं भवति ? - यदाऽऽवां श्वपाकजातावुत्पन्नौ तदा सर्वजनगर्हिता जातिरासीत्, कदाचित्तामवाप्याप्यन्यत्रैवोषितौ स्यातामित्याह - यस्यां वयं प्राग्वच बहुवचनं, 'सर्वजनस्य' अशेषलोकस्य 'द्वेष्यौ' अप्रीतिकरौ 'वसीय'त्ति अवसाय-उपितों केषु ? – श्वपाकानां निवेशनानि - गृहाणि | श्रपाकनिवेशनानि तेषु कदाचित्तत्रापि विज्ञानविशेषादिनाऽहीलनीयावेव स्यातामित्याह तस्यां च जातौ श्रपाकसम्बन्धिन्यां च, 'तुः' विशेषणे, ततश्च जात्यन्तरेभ्यः कुत्सितत्वं विशिनष्टि, पाषैव पापिका तस्यां कुत्सितायां, पापहेतुभूतत्वेन वा पापिका तस्यां प्रापिकायां वा नरकादिकुगतेरिति गम्यते, 'बुच्छे' ति उषिती 'मु' इत्यावां, केषु ? - श्वपाकनिवेशनेपु, कीदृशौ ? - सर्वस्य लोकस्य 'जुगुप्सनीय' हीलनीयौ 'इ' इत्यस्मिन् जन्मनि 'तुः' पुनरर्थस्तत इह पुनः 'कर्माणि' शुभानुष्ठानानि 'पुरेकडाई 'ति पूर्वजन्मोपार्जितानि विशिष्टजात्यादिनिबन्धनानीति शेषः, तत उत्पन्नप्रत्ययैः पुनस्तदुपार्जन एव यत्रो विधेयो न तु विषयाभिष्वङ्गव्याकुलितमानसैरेव स्थेयमिति भाव इति । यतश्चैवमतः 'सः' इति यः पुरा संभूतनामाऽनगार आसीद 'इदानीम्' अस्मिन् काले 'सि'त्ति पूरणे यद्वा 'दाणिसिं 'ति देशीयभापयेदानीं राजा महानुभागो महर्द्धिकः पुण्यफलोपेतश्च सन् दृष्टधर्म फलत्वेनाभिनिष्क्रामेति संबन्धः, अथवा सोपस्कारत्यायत् स एव त्वमिदानीं राजा महानुभागताद्यन्वित इह जातस्तत्कर्माणि पुराकृतानीति
For Para Prata Use Only
निर्युक्तिः [३५५...]
~ 773~
चित्रसंभू
तीयाध्य.
१३
॥३८७॥
wanaum
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः