SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१३], मूलं [-] / गाथा ||१६-१७|| नियुक्ति: [३५५...] (४३) प्रत * सूत्रांक ||१६ कारितसुवर्णस्थगितशिलापुत्रकाभरणवत्, सर्वे 'कामाः' शब्दादयो 'दुःखावहाः' मृगादीनामिवायती दुःखावाKAप्तिहेतुत्वात् , मत्सरेणूंविषादादिभिश्चितन्याकुलत्वोत्पादकत्वान्नरकादिहेतुत्वाचेति । तथा बालानां-विवेकरहि* तानाममिरामाः-चित्ताभिरतिहेतवो ये तेषु 'दुःखावहेषु' उक्तन्यायेन दुःखप्रापकेषु न तत्सुखं 'कामगुणेषु' मनो शब्दादिषु, सेव्यमानेबिति शेषः, 'राजन् !' पृथ्वीपते ! 'विरत्तकामाण'त्ति प्राग्वत् , कामविरक्तानां-विषयपरा|शुखानां तप एव धनं येषां ते तपोधनास्तेषां यत्सुखमिति संवन्धः, 'मिथूणां' यतीनां शीलगुणयोर्वा सूत्रत्वाद् रतानां' आसक्तानामिति सूत्रद्वयार्थः ॥ वालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातं, कचित्तु दृश्यत इत्यस्माभिरुन्नीतं ॥ सम्प्रति धर्मफलोपदर्शनपुरःसरमुपदेशमाह- . नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स बेसा, वसीअ सोवागनिवेसणेसु ॥१८॥ तीसे अ जाईइ उ पावियाए, वुच्छा मुसोवागनिवेसणेसुं।। सव्वस्स लोगस्स दुगुणिज्जा, इहं तु कम्माई पुरेकडाई ॥ १९ ॥ सो दाणि सिं राय ! महाणुभागो महिडिओ पुषणफलोववेओ। चइत्तु भोगाई असासयाई, आयाणहे अभिनिक्खमाहि ॥२०॥ -१७|| AAAAAA दीप अनुक्रम [४२२-४२३] **% % % % For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~772~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy