SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१३], मूलं [-]/ गाथा ||१८-२०|| नियुक्ति: [३५५...] (४३) CCCCROSS प्रत सूत्रांक ||१८ पूर्वेण संवन्धः, कोऽर्थः !-पुराकृतकर्मविजृम्भितमेवैतत् , कथमन्यथा तथाभूतस्यैवंविधसमृद्ध्यवाप्तिरिति भावः, यतश्चैवमतोऽभिनिष्क्रामेति संवन्धः, किं कृत्वेत्याह-'त्यक्त्वा' अपहाय भुज्यन्त इति भोगाः-द्रव्यनिचयाः कामा वा तान् 'अशाश्वतान्' अनित्यान् आदीयते-सद्विवेकखत इत्यादानः-चरित्रधर्मस्त द्धेतोरभिनिष्क्राम-आभिमुख्येन प्रत्रजितो भव, गृहस्थतायां हि न सर्वविरतिरूपचारित्रसम्भव इति भावः, पठन्ति च-'आयाणमेवा अणुचिंतयाही ति, स्पष्टमिति सूत्रत्रयार्थः ॥ क एवमकरणे दोष इत्याह-- इह जीविए राय ! असासयंमि, धणियं तु पुण्णाइँ अकुब्बमाणो। से सोअई मचुमुहोवणीए, धम्मं अकाऊण परंमि लोगे ॥ २१ ॥ इह 'जीविते' मनुष्यसम्बन्धिन्यायुषि राजन् ! 'अशाश्वते' अस्थिरे 'धणियं तुति अतिशयेनैव न तु ध्वजपट-11 प्रान्ताद्यन्यास्थिरवस्तुसाधारणतया 'पुण्यानि' पुण्यहेतुभूतानि शुभानुष्ठानान्यकुर्वागः 'सः' इति पुण्यानुपार्जका 'शोचते' दुःखातः पश्चात्तापं विधत्ते, मृत्युः-आयुःपरिक्षयस्तस्स मुखमिव मुखं मृत्युमुख-शिथिलीभवन्धनाद्यवस्था तदुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् 'धर्म' शुभानुष्ठानम् 'अकृत्वा' अननुष्ठाय परंमि'त्ति चस्य गम्यमानत्वात् परस्मिंश्च 'लोके' जन्मान्तररूपे, गत इति शेषः, नरकादिषु बसह्यासातवेदनार्दितशरीरः -२०|| दीप अनुक्रम [४२४-४२६] CMMA JAINEducatamine For PAHATEEPIVanupontv A ncibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~774~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy