________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [-] / गाथा ||९|| नियुक्ति: [३५५...]
(४३)
बृत्तिः
प्रत
सत्रांक
||९||
उत्तराध्य. भिक्षुकत्वाद्भवतः, तथा च किमिति भवताऽपि मयैव सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति चित्रसंभूहे सूत्रार्थः ॥ मुनिराह
तीयाध्य. सब्ब सुचिण्णं सफल नराणं, कडाण कम्माण न मुक्खु अत्थि । ॥३८४॥
अत्थेहि कामेहि अ उत्समेहिं, आया ममं पुण्णफलोववेओ ॥१०॥ जाणाहि संभूय ! महाणुभाग, महिहियं पुण्णफलोववेयं । चित्तपि जाणाहि तहेव रायं !, इड्डी जुई तस्सवि अप्पभूआ ॥ ११ ॥ महत्थरूवा चयणप्पभूया, माहाणुगीया नरसंघमझे।
जं भिक्खुणो सीलगुणोचवेया, इहऽनयंते समणोऽम्हि जाओ॥१२॥ 'सर्व' निरवशेष 'सुचीण' शोभनमनुष्ठितं, तपःप्रभृतीति गम्यते, चीर्णशब्दस्य 'सुचीर्ण प्रोपितत्रत'मित्यादिरूढितः साधुत्वं, सह फलेन वर्तत इति सफलं, नराणामिति, उपलक्षणत्वादशेषाणामपि प्राणिनां, किमिति , यतः कृतेभ्यः-अर्थादवश्यवेद्यतयोपरचितेभ्यः कर्मभ्यो न 'मोक्षः' मुक्तिरस्तीति ,ददति हि तानि निजफलमवश्य-R॥३८॥ |मिति भावः, प्राकृतत्वाच सुव्यत्ययः, स्यादेतत्-त्वयैव व्यभिचार इत्याह-'अर्थः' द्रग्यरर्थेवा-प्रार्थनीयः, वस्तु-1 भिरिति गम्यते, कामेश्व-मनोज्ञशब्दादिभिः 'उत्तमैः' प्रधानः, लक्षणे तृतीया, तत एतदुपलक्षितः सन्नात्मा मम
6
-
4
दीप अनुक्रम [४१५]
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~767~