________________
आगम (४३)
प्रत सूत्रांक
॥८॥
दीप
अनुक्रम
[४१४]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||८||
अध्ययनं [१३],
निर्युक्तिः [३५५...]
'कर्माणि' ज्ञानावरणादीनि नितरां दीयन्ते-लूयन्ते दीयन्ते वा खण्ड्यन्ते तथाविधसानुबन्धफलाभावतस्तपःप्रभृतीन्यनेनेति निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकर्षेण कृतानि विहितानि निदानप्रकृतानि, निदानवशनिबद्वानीति योऽर्थः त्वया राजन् ! विचिन्तितानीति, तद्धेतुभूतार्त्तध्यानादिध्यानतः कर्माण्यपि तथोच्यन्ते 'तेषाम्' एवंविधकर्मणां फलं चासौ विपाकश्च शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन, यद्वा कर्माणि-अनुष्ठानानि 'णियाणपयड' चि निदानेनैव शेषशुभानुष्ठानस्याच्छादितत्वात्प्राग्वत्प्रकटनिदानानि त्वया राजन् ! विचिन्तितानि कृतानी| तियावत्, तेषां फलं क्रमात्कर्म तद्विपाकेन 'विप्रयोगं' विरहं 'उपागतो' प्राप्तौ किमुक्तं भवति ? - यत्तदा त्वयाऽस्मन्निवारितेनापि निदानमनुष्ठितं तत्फलमेतद् यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥ इत्थमवगतवियोगहेतुश्चक्री पुनः प्रश्नयितुमाह
सचसो अपगडा, कम्मा भए पुरा कडा ते अज परिभुंजामो, किं तु चित्तेवि से तहा १ ॥ ९ ॥ सत्यं - मृपाभाषापरिहाररूपं शौचम् - अमायमनुष्ठानं ताभ्यां प्रकटानि - प्रख्यातानि कर्माणि - प्रक्रमाच्छुभानुष्ठानानि शुभप्रकृतिरूपाणि वा मया पुरा कृतानि यानीति गम्यते तानि 'अद्य' अस्मिन्नहनि शेषतद्भवकालोपलक्षणं चैतत् 'परिभुंजामो' त्ति परिभुओ-तद्विपाकोपनतस्त्रीरत्नादिपरिभोगद्वारेण वेदये, यथेति गम्यते किमिति प्रश्ने, 'नु' इति वितकें, 'चित्रोऽपि' चित्रनामाऽपि, कोऽर्थः ? - भवानपि 'से' इति तानि तथा परिभुजे ?, नैव भुङ्क्ते,
For PP Use On
jancibrary ang
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
~766~