SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३], मूलं [-]/ गाथा ||३|| नियुक्ति: [३५५...] (४३) 82%A5%25-25 प्रत सूत्रांक ||३|| परिपूर्ण श्लोकद्वयं, जातस्तदाकर्णनात्तस्य चित्तावेशः, निरुद्धश्च तजनितमूर्च्छयाऽऽश्वासमार्गो, निमीलितं लोचनयुगलं, लुठितः स आसनात्, निपतितो भुवि, किमेतत् किमेतदित्यादिनाऽऽकुलितः सर्वोऽपि तत्परिच्छदः, दृष्टश्च तेनारपट्टिकः, ताडितः पार्णिप्रहारादिभिः, आरटितमेतेन-न मयैतत्पूरितं न मयेति, किन्त्वन्येनैव भिक्षुणैतत्क|लिकन्दमूलेनेति, अत्रान्तरे लब्धा चेतना, प्राप्तं च खास्थ्यं चक्रवर्तिना, उक्तं च-कासौ श्लोकपूरयिताऽऽस्त इति ?, कथितस्तयतिकरो यथा-केनचिद् भिक्षुणैतत्पूरितं न त्यमुनेति, पृष्टं च पुनरनेन हर्षोत्फुल्लनयनयुगलेन-क तर्थसाविति, कथितमारघहिकेन-देव! मदीयवाटिकायां, एतच्चाकर्ण्य प्रचलितः सबलवाहनः सकलान्तःपुरसमन्वितश्च तद्दर्शनाय, प्राप्तस्तदुद्यानं, दृष्टो मुनिः, वन्दितः सबहुमानं, उपवेशितश्चैकासने, पप्रच्छतुः परस्परमनामयं, कथयामासतुश्च यथाखमनुभूतसुखदुःखफलविफाकं, तत्कथनानन्तरं च वर्णिता निजसमृद्धिश्चक्रवर्तिना, प्ररूपितस्तद्विपाकदर्शनतस्तत्परित्यागश्चित्रयतिना, एतावानेव प्रस्तुताध्ययनसूत्रस्यार्थोऽभिधेय इति सूत्रनियुक्तिगाथयो - वार्थः । सम्प्रति यदुक्तं-'सुखदुःखफलविपाकं तो कथयामासतु रिति, तत्र चक्रवर्ती यथा कथयामास तथा संबधपुरस्सरमाह चकवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहुमाणेण, इमं वयणमब्यवी॥४॥ आसिमो भायरा दोऽवि, अन्नमन्नवसाणुगा। अन्नमन्नमणूरत्ता, अन्नमन्नहिएसिणो ॥५॥ % E दीप अनुक्रम [४०९]] 5 For Free मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 764~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy