SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||3|| दीप अनुक्रम [ ४०९ ] उत्तराध्य. बृहद्वृत्तिः ||३८२|| “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [१३], मूलं [-] / गाथा ||३|| निर्युक्ति: [३५५] 'धर्म' यतिधर्म क्षान्त्यादिकं 'श्रुत्वा' आकर्ण्य 'प्रत्रजितः प्रब्रज्यां प्रतिपन्नवान् इति सूत्रभावार्थः ॥ ततः ४ चित्रसंभूकिमित्याह- तीयाध्य १३ कंपनिय समागया दोऽवि चित्तसंश्रूया । सुहदुकखफल विवागं कहिंति ते इक्कमिकस्स ॥ ३ ॥ काम्पिल्ये च नगरे - ब्रह्मदत्तोत्पत्तिस्थाने 'समागतौ' मिलितौ द्वावपि चित्रसंभूतौ जन्मान्तरनामतः 'सुखदुःखफलविपार्क' सुकृतदुष्कृतकर्मानुभवरूपं 'कहंति 'ति कथयतः स्मेति शेषः, ततश्च कथितवन्तौ तौ चित्रजीवयति-ब्रह्मदत्तो 'एकमेकस्स'ति एकैकस्य परस्परमितियावत् इति सूत्राक्षरार्थः ॥ भावार्थस्तु निर्युक्तिकृतोच्यतेजाईइ पगास निवेयणं च जाईपयासणं चित्ते । चित्तस्स य आगमणं इढिपरिचागसुतत्थो ॥ ३५५ ॥ तदा हि जातिस्मरणोपलब्धवजातीनां 'दासा दसन्नये आसी' इत्यादिना सार्द्धश्लोकेन जनाय प्रका शनं निवेदनं च य इमं द्वितीयश्लोकं पूरयति तस्मै राज्यार्द्धमहं प्रयच्छामीति विहितवान् ततस्तदर्थिना जनेनोद्धुप्यते, तद् ग्रामनगराकारादिषु पठ्यमानं चाकर्णितं कर्ण्यपकर्ष्या चित्रजीवयतिना, ततस्तथाविधज्ञानातिशयोउपयोगतः स्वजातीरुपलभ्य जातोऽस्याभिप्राय यथा गत्वा तं जन्मान्तरनिजभ्रातरं संभूतजीवमवबोधयामीति, प्रस्थितस्ततः स्थानात् प्राप्तः क्रमेण काम्पिल्यं, स्थितस्तद्वहिरुयाने, श्रुतश्चारपट्टिकपरिपठ्यमानः सार्द्धश्लोकः, पूरितश्चानेन द्वितीयश्लोकः, अवधारितश्चारघट्टिकेन, घावितश्चासौ नृपसकाशं राज्यलोमेन, पठितं चैतेन तत्पुरतः, Jain Education intimational For Parts Use On ॥ ३८२॥ ~763~ janibraryup मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy