SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/ गाथा ||१|| नियुक्ति: [१५] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||१|| उत्तराध्य देवाणं होइ नायचो ॥१॥ ओदेइय खओवसमोओवसमियपारिणामिओवीओ। उदइयखझ्यपारिणामियखओक्समो अध्ययनम् भवे तइओ ॥२॥ एए चेव बियप्पा णरतिरिणरएसु हुँति बोद्धबा । एए सबै मिलिया वारस होती भवे भेया ॥३॥" पञ्चभिमनुष्यस्यैव, तस्यैव तथोपशमश्रेण्यारम्भकत्वात् , तस्यामेव च तत्सम्भवात् , तथा चाह-"ओदइए ओवसमिएम ॥३६॥ खओवसमिए खए य परिणामे । उवसमसेढिगयस्सा एस वियप्पो मुणेयबो॥" अन्यथाऽपि च त्रिभिः सम्भवति, ततद्यथा-औदयिकेन मनुष्यत्वेन क्षायिकेण ज्ञानेन पारिणामिकेन जीवत्वेन, अयं च केवलिनाम् , उक्तं हि-"उदैइय खइयप्परिणामिय भावा होंति केवलीणं तु" प्रागुक्तभावोभयेन च सिद्धानामेव, उक्तं हि-"खाइय तह परिणामा सिद्धाणं होति नायबा" एवं चैते पञ्चकत्रिकद्विकसंयोगभङ्गाखयः पूर्वे च द्वादशेति मीलिताः पञ्चदश सम्भवन्ति, एत एव चाविरुद्धसान्निपातिकभेदाः पञ्चदश तत्र तत्रोच्यन्ते, तथा चाहुः-"एएं संजोएणं भावा पन्नरस होति नायबा। &ा १औदयिकः भायोपशमिक औपशमिकः पारिणामिको द्वितीयः । औदविकः क्षायिकः पारिणामिकः क्षायोपशमिको भवेत्तृतीयः | WIn॥ एत एवं विकल्पा नरतियपरकेषु भवन्ति बोद्धव्याः । एते सर्वे मिलिता द्वादश भवन्ति भवे भेदाः ॥३॥ २ औदायिक औपश | मिकः क्षायोपशमिकः क्षायिकश्च पारिणाभिकः । उपशमणिगतस्यैष विकल्पो मुणितव्यः ॥१॥ ३ औयिकः क्षायिकः पारिणा- ॥३६॥ लामिको भाषा भवन्ति केवलिनामेव । ४ क्षायिकस्तथा पारिणामः सिद्धानां भवतो ज्ञातव्यौ। ५ एते संयोगेन भावाः पञ्चदश भवन्ति । ज्ञातव्याः । केबलिसिद्धोपशमश्रेणिषु सर्वासु च गतिषु ॥१॥ दीप अनुक्रम wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 75~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy