SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||४६ -४७|| दीप अनुक्रम [४०४ -४०५] उत्तराध्य. बृहद्वृत्तिः ॥३७४॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा ||४७....|| अध्ययनं [१३], अथ त्रयोदशाध्ययनम् । व्याख्यातं हरिकेशीयं नाम द्वादशमध्ययनम् अधुना त्रयोदशममारभ्यते, अस्य चायमभिसंबन्धः -- इहानअन्तराध्ययने श्रुतवत्तपस्यपि यत्तो विधेय इति ख्यापयितुं तपःसमृद्धिरभिहिता, इह तु तत्प्राप्तावपि निदानं परिहर्त्तव्यमिति दर्शयितुं यथा तत् महापायहेतुस्तथा चित्रसंभूतोदाहरणेन निदर्श्यत इति, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयचर्चा प्राग्वद्यावन्नामनिप्पन्ननिक्षेपे चित्रसंभूतीयमिति नाम, अतश्चित्रसंभूतनिक्षेपा| भिधानायाह नियुक्तिकृत् - Jan Education intimal चित्ते संभूअंमि अ निक्खेवो चउक्कओ दुहा दवे। आगमनोआगमओ नोआगमओ अ सो तिविहो ॥३३० जाणगसरीरभविए तवतिरित्ते य सो पुणो तिविहो । एगभविअ वद्धाऊ अभिमुहओ नामगोए य ॥३३१ ॥ चित्तेसंभूआउं वेअंतो भावओ अ नायवो । तत्तो समुट्ठिअमिणं अज्झयणं चित्तसंभूयं ॥ ३३२ ॥ गाथात्रयं स्पष्टमेव, नवरं 'चित्तेसंभूयाउं'ति एकारोऽलाक्षणिकः, 'ततः समुत्थित' मिति ताभ्यां - चित्रसम्भू निर्युक्ति: [ ३३०-३३२] For Parent ~ 747 ~ चित्रसंभू तीयाध्य. १३ ॥ ३७४॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः अथ अध्ययनं - १३ "चित्रसंभूतिय" आरभ्यते अत्र मूल-संपादने निर्युक्तिगाथा क्रमांकने किञ्चित् स्खलना दृश्यते, मया निर्युक्ति-गाथा २२८, २२९ न दृष्टं
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy