________________
आगम
(४३)
प्रत
सूत्रांक
||४६
-४७||
दीप
अनुक्रम
[ ४०४
-४०५]
Jain Educato
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||४६-४७||
अध्ययनं [१२],
| प्रागुक्तरूपैर्दृष्टं - प्रेक्षितमिदमेव च महात्रानं, न तु युष्मत्प्रतीतम्, अस्यैव सकलमलापहारित्वाद्, अत एव चेदं ऋषीणां । प्रशस्तं - प्रशंसास्पदं, न तु जलखानवत्सदोषतया निन्द्यम्, अस्यैव फलमाह -- 'जहिंसि' त्ति सुब्व्यत्ययाद्येन स्नाता विमला विशुद्धा इति च प्राग्वत् महर्षयो- महामुनय उत्तमं स्थानं-मुक्तिलक्षणं 'प्राप्ताः' गता इति सूत्रद्वयार्थः ॥ इतिः परिसमाप्तौ ब्रवीमीति पूर्ववद्, गतोऽनुगमः, सम्प्रति नयास्ते च प्राग्यदेव | श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीकायां द्वादशमध्ययनं समाप्तमिति ॥ १२ ॥
निर्युक्ति: [३२७...]
॥ इति श्रीशान्याचार्यकृतायां शिष्य हितायामुत्तराध्ययनटी० द्वादशमध्ययनं समाप्तम् ॥
For Para Prata Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
अत्र अध्ययनं - १२ परिसमाप्तं
~746~