________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१३],
मूलं [-]/ गाथा ||४७....|| नियुक्ति: [३३३-३३५]
(४३)
455
62-%
%
प्रत
%
सूत्रांक
%
||४६-४७||
%
ताभ्यामभिधेयभूतामागतं, 'तेसुं'ति च पाठे तयोः 'समुत्थित मिति भवं चित्रसंभूतीयं, 'वृद्धाच्छः' इति (पा० |४-२-११४ ) छप्रत्यये वृद्धसज्ञा तु 'वा नामधेयं यस्येति (वा नामधेयस्य वृद्धसंज्ञा वक्तव्या । वार्तिक) वचनात् ॥ सम्प्रति काविमौ चित्रसंभूतौ ? केन चानयोरत्राधिकारः ? इत्याशङ्कयाहसागेए चंडवडिंसयस्स पुत्तो अआसि मुणिचंदो। सोऽवि अ सागरचंदस्स अंतिए पवए समणो॥३३३॥ तण्हाछुहाकिलंतं समणं दद्दूण अडविनीहुत्तं । पडिलाहणा य वोही पत्ता गोवालपुत्तेहिं ॥ ३३४ ॥ तत्तो दुन्नि दुगळं काउं दासा दसन्नि आयाया। दुन्नि अ उसुआरपुरे अहिगारो बंभदत्तेणं ॥ ३३५॥ | गाथात्रयमस्याप्यक्षरार्थः स्पष्ट एव, णवरं पवए समणो'त्ति प्राब्राजीत् समानं मनोऽस्येति समनाः-सर्वत्रारक्तद्विष्टचित्तः सन् , यद्वा श्राम्यतीति श्रमणः-तपस्वी सन् , निश्चयनयापेक्षं चैतत् , "मेरेइए णेरइएसु उववजति" इत्यादिवत् , तथा 'अडविणीहुत्त'ति अटवीनिःसृतम् , अरण्यानिष्क्रान्तमित्यर्थः । भावार्थस्तु कथानकगम्यः, तच्चेदम्-अस्ति कोसलालङ्कारभूतं साकेतं नाम नगरं, तत्र चाभूदधिगतजीवाजीवादितत्त्वश्चन्द्रावतंसको नाम राजा, तस्य च धारिणी देवी, तदङ्गजो मुनिचन्द्रः, स च राजाऽन्यदा समुत्पन्नसंवेगस्तमेव सुतं राज्येऽभिषिच्य प्रवज्यामशिश्रियत्, १ नैरयिको नैरयिकेषूत्पद्यते
%
%
दीप अनुक्रम
%
[४०४
-४०५]
%
For Fun
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~748~