SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-] / गाथा ||४|| नियुक्ति: [३२७...] (४३) प्रत सूत्रांक ||४२|| त्याह-'जग्णसेटुंति प्राकृतत्वाच्छ्रेष्ठयज्ञं, श्रेष्ठवचनेन चैतद्यजन एव खिष्टं कुशला वदन्ति, एप एव च कर्मप्रणोदनोपाय इत्युक्तं भवतीति सूत्रार्थः ॥ यदीडग्गुणः श्रेष्ठयज्ञं यजते अतस्त्वमपीडग्गुण एव, तथा च तं यजमानस्य कान्युपकरणानि को या यजनविधिरित्यभिप्रायेण त एवमाहुः के ते जोई के व ते जोईठाणा?, का ते सूया किं च ते कारिसंग। एहा य ते कयरा संति भिक्खू !, कयरेण होमेण हुणासि जोई ?॥४३॥ है कि, अयमर्थः-किरूपं 'ते' तब 'ज्योति'रिति अग्निः 'के व ते जोइठाणे'त्ति किंवा ते-तव ज्योतिःस्थानं यत्र ज्योतिनिधीयते, का श्रुवो ?-घृतादिप्रक्षेपिका दयः, 'किं च'त्ति किंवा करीषः-प्रतीतः स एवाङ्गम्-अझ्युद्दीपनकारणं करीषाङ्गं येनासौ सन्धुक्ष्यते, एधाश्च-समिधो यकाभिरग्निःप्रज्वाल्यते, 'ते' तव कतरा इति-काः ? 'संति' त्ति चस्य गम्यमानत्वाच्छान्तिश्च-दुरितोपशमनहेतुरध्ययनपद्धतिः कतरेति प्रक्रमो, 'भिक्षु' इति भिक्षो ! कतरेण है 'होमेन' हवनविधिना, समेन धावतीत्यादिवत् तृतीया, जुहोषि-आहुतिभिः प्रीणयसि, किं-ज्योति:-अमिम् , षड्जीवनिकायसमारम्भनिषेधेन बस्सदभिमतो होमः तदुपकरणानि च पूर्व निषिद्धानीति कथं भवतो यजनसम्भवः? इति सूत्रार्थः ॥ मुनिराह दीप अनुक्रम [४०१] For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~742~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy