SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-] / गाथा ||४४|| नियुक्ति : [३२७...] (४३) हरिकेशी यमध्यय नम्.१२ प्रत सूत्रांक ||४४|| उत्तराध्य. तवो जोई जीवो जोइठाणं, जोगा सुया सरीरं कारिसंग । कम्म पहा संजमजोग संती, होमं हुणामी इसिणं पसत्यं ॥ ४४ ॥ बृहद्वृत्तिः 'तपो' बाह्याभ्यन्तरभेदभिन्नं 'ज्योतिः' अग्निः, यथा हि ज्योतिरिन्धनानि भस्मीकरोत्येवं तपोऽपि भावेन्धनानि॥३७२॥ कर्माणि, जीवो-जन्तुज्योतिःस्थानं, तपोज्योतिषस्तदाश्रयत्वात् , युज्यन्ते-सम्बन्ध्यन्ते खकर्मणेति योगाः-मनो वाकायाः श्रुवः, ते हि शुभव्यापाराः स्नेहस्थानीयाः, तपोज्योतिपो ज्वलनहेतुभूताः तत्र संस्थाप्यन्त इति, शरीरं करीषा, तेनैव हि तपोज्योतिरुद्दीप्यते, तद्भावभावित्वात्तख, 'कर्म' उक्तरूपं एधास्तस्यैव तपसा भस्मीभावनयनात् , 'संजमजोग'त्ति संयमयोगाः-संयमव्यापाराः शान्तिः सर्वप्राण्युपद्रयापहारित्वात्तेषां, तथा 'होम'न्ति होमेन जुहोति तपोज्योतिरिति गम्यते, ऋषीणां-मुनीनां सम्बन्धिना 'पसत्थंति प्रशस्तेन जीवोपघातरहितत्वेन विवेकिभिः श्लाषितेन सम्यक्चारित्रेणेति भावः, अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥ तदेतेन 'किं माहना जोइसमारहंता' इत्यादिना लोकप्रसिद्धयज्ञानां स्नानस्य च निषिद्धत्वायज्ञखरूपं तैः पृष्टं कथितं च मुनिना ॥ इदानी खानस्वरूपं पिच्छिषय इदमाहुः के ते हरए के य ते संतितित्थे, कहंसि पहाओ व रयं जहासि। आयक्खणे संजय जक्खपूहया, इच्छामु नाउँ भवओ सगासे ॥४५॥ SACAREERSELECC CCCE%%%% दीप अनुक्रम [४०२] X॥३७२॥ % AIMEducatan intamational For Fun wlancibanam मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~743~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy