________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||२९-३०|| नियुक्ति: [३२७...]
(४३)
प्रत
बृहद्वृत्तिः
सूत्रांक ||२९
-३०||
उत्तराध्य. च-नयनानि जिह्वानेत्राणि येषां ते तथा तान्, 'तानित्युक्तरूपान् 'दृष्ट्वा' अवलोक्य 'खंडिय'त्ति आर्षत्वात्सुपो हरिके
टलुकि खण्डिकान्-छात्रान् काष्ठभूतान्-अत्यन्तनिश्चेष्टतया काष्ठोपमा विगतमिव विगतं मनः-चित्तमस्येति विमनाः, यमध्यय
विषण्णः-कथममी प्रवणीभविष्यन्तीति चिन्तया व्याकुलितः 'अथेति दर्शनानन्तरं 'ब्राह्मणो द्विजातिः 'स' इति । ॥३६७॥ सोमदेवनामा 'ऋषि' तमेव हरिकेशवलनामानं मुनि 'प्रसादयति' प्रसत्तिं ग्राहयति, सह भार्यया-पच्या तयेव
भद्राभिधानया वर्तते इति सभार्याकः, कथमित्याह-हीलां च-अवज्ञा निन्दांच-दोषोद्घट्टनं 'खमाह'त्ति क्षमख सहस्व 'भंतेति' सूत्रद्वयार्थः॥ पुनः स प्रसादनामेवाह
बालेहिं मूढेहिं अयाणएहि, जं हीलिया तस्स खमाह भंते!।
महप्पसाया इसिणो हवंति, न हु मुणी कोचपरा हवंति ॥ ३१ ॥ | पालैः-शिशुभिर्मूढैः-कषायमोहनीयोदयाद्विचित्तता गतैः अत एव चाज्ञैः-हिताहितविवेकयिकलैः 'यदि'त्युपत्र-14 दर्शने 'हीलिताः' अवज्ञाताः 'तस्स'त्ति सूत्रत्वात् तत् 'खमाह'त्ति क्षमध्य भदन्त !, अनेनैतदाह-यतोऽमी शिशवो | मूढा अज्ञानाथ तत्किमेषामुपरि कोपेन ?, यतोऽनुकम्पनीया एवामी, उक्तं च केनचिद्-"आत्मद्रुहममयोद, मूढम-| |ज्झितसत्पथम् । सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥१॥" किं च-महान् प्रसादः-चित्तप्रसत्तिरूपो येपां ते
दीप अनुक्रम [३८८-३८९]
For
Sincitana
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 733~