________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||३१|| नियुक्ति: [३२७...]
(४३)
प्रत सूत्रांक ||३१||
महाप्रसादा ऋषयः-साधयो भवन्ति, व्यतिरेकमाह-'न हुत्ति न पुनर्मुनयो-यतयः 'कोपपराः' क्रोधवशगा| भवन्ति, भिन्नवाक्यत्वाच मुनिग्रहणमदुष्टमेवेति सूत्रार्थः । मुनिराह
पुदिव च इहि च अणागयं च, मणप्पओसो न में अस्थि कोई।
जक्खा हु वेयावडियं करिति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ 'पुत्विं च'त्ति पूर्व च पुरा इदानीं च-अस्मिन् काले 'अणागयं चेति अनागते च भविष्यत्काले मनःप्रद्वेषः-चित्तानु-14 शयलक्षणो न 'में ममास्तीत्युपलक्षणत्वादासीद्भविष्यति च, 'कोऽपी'सल्पोऽपि, इह च भाविनि प्रमाणाभावेऽपि 'अनागतं प्रत्याचक्ष' इति वचनादनागतस्यापि तस्य निपिद्धत्वाच्छ्रतज्ञानवलतः कालत्रयपरिज्ञानसम्भवाचैवमभिधान, पठन्ति च 'पुष्विं च पच्छा व तहेव मज्झे' तत्र च पूर्व वा पश्चाद्वेति विहेठनकालापेक्षं तथैव मध्ये विहेठनकाल एव, न च कुमारावहेठनादिदर्शनात्प्रत्यक्षविरुद्धता शङ्कनीया, 'यक्षा' देवविशेषा 'हुरिति यस्माद्वैयावृत्त्यंप्रत्सनीकप्रतिघातरूपं 'कुर्वन्ति' विदधति, 'तम्हति तस्मात् हुरवधारणे ततस्त स्मादेव हेतोरेते-पुरोवर्तिनो नितरां हताः-ताडिता निहताः कुमाराः, न तु मम मनःप्रद्वेषोऽत्र हेतुरिति भाव इति सूत्रार्थः ॥ सम्प्रति तद्गुणाकृष्टचेतस उपाध्यायप्रमुखा इदमाहुः
SCKOOR
दीप अनुक्रम [३९०]
For PAHATEEPIVanupontv
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~734~