________________
आगम
(४३)
प्रत
सूत्रांक
||२६
-२८||
दीप
अनुक्रम
[३८५
-३८७]
“उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || २६-२८||
अध्ययनं [१२],
तेजसैकतस्तेषाम् ॥ १ ॥” तथा लौकिका अप्याहुः- “न तत् दूरं यदथेषु, यवानी यच मारुते । विषे च रुधिरप्रासे, साधौ च कृतनिश्रये ॥ १ ॥” इति सूत्रत्रयार्थः ॥ सम्प्रति तत्पतिस्तान् यादृशान् ददर्श दृष्ट्वा च यदचेष्टत तदाहअवहेडिपिसि उत्तमंगे, पसारियाबाहु अकम्मचिट्टे ।
Jgn Education intammational
निर्युक्ति: [३२७...]
निभेरियच्छे रुहिरं वमते, उमुहे निग्गयजीहनित्ते ॥ २९ ॥
ते पासिया खंडिय कट्टभूए, विमणो विसन्नो अह माहणो सो ।
इसिं पसाएइ सभारियाओ, हीलं च निंदं च खमाहू भंते ! ॥ ३० ॥
'अवे' त्यो 'हेडिय'ति हेठितानि बाधितानि, किमुक्तं भवति ? - अधोनामितानि, पठन्ति च 'आवडिए' त्ति तत्र सूत्रत्वादवकोटितानि - अघस्तादामोटितानि 'पट्टि त्ति पृष्ठं यावत् तदभिमुखं वा सन्ति- शोभनान्युत्तमाङ्गानि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः अबकोटित पृष्ठसदुत्तमाङ्गी वा प्राग्यन्मध्यपदलोपी समासस्तान्, 'पसारियाबहुअकम्मचिट्ठ' त्ति प्रसारिता- विरलीकृता बाहवो भुजा यैर्येषां वा ते तथा ततस्ते च ते अकर्मचेष्टाश्च - अविद्यमानकर्महेतुव्यापारतया प्रसारितवाह कर्म्मचेष्टास्तान्, यद्वा क्रियन्त इति कर्माणि अग्नौ समित्प्रक्षेपणादीनि तद्विपया चेष्टा कर्मचेष्टेह गृह्यते, 'निभेरियत्ति प्रसारितान्यक्षीणि-लोचनानि येषां ते तथोक्तास्तान्, रुधिरं वमद् -- उद्गिरत् 'उहंमुह' ति ऊर्ध्वमुखान्-उन्मुखीभूतवान्, अत एव निर्गतानि निःसृतानि जिह्वाश्च प्रतीता नेत्राणि
For PP Use Only
~732~
ancibran
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः