SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥२६ -२८|| दीप अनुक्रम [ ३८५ -३८७] उत्तराध्य. बृहद्वृत्तिः ॥३६६ ।। “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || २६-२८|| अध्ययनं [१२], Jan Education intimatinal मानू, शापानुग्रहसमर्थ इत्यर्थः यद्वा आसीविष इव आसीविषः, यथा हि तमत्यन्तमवजानानो मृत्युमेषानोति, एवमेनमपि मुनिमवमन्यमानानामवश्यं भाषि मरणमित्याशयः, कुतः पुनरयमेवंविधो ?, यतः- उग्रतपाः प्राग्वत्, 'महेसि 'त्ति महान् - बृहन् शेषखर्गाद्यपेक्षया मोक्षस्तमिच्छति--अभिलषतीति महदेपी महर्षिर्वा, घोरनतो घोरपराक्रमश्च पूर्ववत्, यतश्चैवमतः 'अगणिं व'त्ति अग्निं ज्वलनं, वाशब्द हवार्थो भिन्नक्रमश्च ततः 'पक्खंद'त्ति प्रस्कन्दथेव - आक्रामधेय, केव ? - 'पतंगसेणत्ति उपमार्थस्य गम्यमानत्वात्पतङ्गानां शलभानां सेनेव सेना - महती सन्ततिः पतङ्गसेना तद्वत्, यथा हि असौ तत्र निपतन्त्याशु घातमाप्नोत्येयं भवन्तोऽपीति भावः, ये यूयमनुकम्पितं भिक्षु भिक्षुकं 'भक्तकाले' भोजनसमये, तत्र दीनादेरवश्यं देयमिति शिष्टसमयो यूयं तु न केवलं न यच्छत किन्तु तत्रापि 'वध'ति विध्यथ-ताडयथ, अयमाशयो - यतोऽयमासीविपादिविशेषणान्वितो मुनिरतो गिरिनखखननादिप्रायमेव यदेनं भक्तकालेऽपि भक्तार्थिनमित्थं विध्यथ । अथ स्वकृत्योपदेशमाह-'शीर्षेण' शिरसा 'एनं' मुनिं 'शरणार्थी' रक्षणार्थमाश्रयमुपेत- अभ्युपगच्छत, किमुक्तं भवति ? - शिरः प्रणामपूर्वकमयमेवास्माकं शरणमिति प्रपद्यध्वं 'समागताः' सम्मिलिताः 'सर्वजनेन' समस्तलोकेन, सहार्थे तृतीया, 'यूयं' भवन्तो, यदीच्छत-अभिलषत 'जीवि तं' प्राणधारणात्मकं धनं वा द्रव्यं, न तस्मिन् कुपिते जीवितव्यादिरक्षाक्षममन्यच्चरणमस्ति किमित्येवमत आह'लोकमपि भुवनमध्येष कुपितः क्रुद्धो 'दहेद' भस्मसात्कुर्यात्, तथा च वाचकः-- "कल्पान्तोग्रान लवत्प्रज्वलनं For PPU निर्युक्तिः [३२७...] ~ 731~ हरिकेशी यमध्यय नम्. १२ ॥ ३६६॥ janibrary मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy