SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-1 /गाथा ||१७|| नियुक्ति: [३२७...] (४३) उत्तराध्यबृहद्वृत्तिः ॥३६॥ प्रत सूत्रांक ||१७|| समिईहिं मनं सुसमाहियस्स, गुत्तीहि गुत्तस्स जिइंदियस्स। | हरिकेशीजइ मे न दाहित्य अहेसणिज, किमज जन्नाण लभित्थ लाभं? ॥१७॥ यमध्ययसमितिभिः-ईसिमित्यादिभिर्मषं सुष्टु समाहिताय-समाधिमते सुसमाहिताय गुप्तिभिः-मनोगुप्त्यादिभिर्गुप्ताय नम्. १२ |जितेन्द्रियायेति च प्राग्वत्, सर्वत्र च चतुर्थ्यर्थे षष्ठी, 'यदी'त्यभ्युपगमे 'में मह्यं 'मझतीत्यस्य व्यवहितत्वात् ४ क्रिया प्रति पुनरुपादानमदुष्टमेव 'न दाखथन वितरिप्यथ, 'अर्थ'त्युपन्यासे आनन्तये वा, 'एषणीयम्' एपणाविशुद्धमन्नादिकं, किं न किञ्चिदित्यर्थः, 'अज'त्ति अद्य ये यज्ञास्तेषामिदानीमारब्धयज्ञानां, यद्वा 'अज'त्ति हे आयाँ! यज्ञानां 'लभित्यत्ति सूत्रत्वाल्लप्स्यध्वे-प्राप्स्यध्वं 'लाभ' पुण्यप्राप्तिरूपं, पात्रदानादेव हि विशिष्टपुण्यावाप्तिः, अन्यत्र तु तथाविधफलाभावेन दीयमानस्य हानिरेव, उक्तं हि-"दधिमधुघृतान्यपात्रे क्षिप्सानि यथाऽऽशु नाशमुपयान्ति । एवमपात्रे दत्तानि केवलं नाशमुपयान्ती ॥१॥" ति सूत्रार्थः ॥ इत्थं तेनोक्ते यदध्यापकप्रधान आह तदुच्यतेके इत्थ खत्ता उवजोइया वा, अज्झावया वा सह खंडिएहिं। ॥३६॥ एवं खु दंडेण फलेण हंता, कंठमि धिसूण खलिज जो णं ॥१८॥ के 'अत्रे'त्येतस्मिन् स्थाने 'क्षत्राः' क्षत्रियजातयो वर्णसङ्करोत्पन्ना वा तत्कर्मनियुक्ताः 'उवजोइय'त्ति ज्योतिषः। दीप अनुक्रम [३७६] AIMEducatan intimational For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~725~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy