________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||११|| नियुक्ति: [३२७...]
(४३)
प्रत
सूत्रांक ||१२||
नपानं 'दाहामो'त्ति दास्यामः 'तुझं ति तुभ्यं, किमिह स्थितोऽसि!, नैवेहावस्थितावपि तब किश्चिदिति भाव इति सूत्रार्थः ॥ यक्ष आह
थलेसु बीयाई वयंति कासया, तहेव निन्नेसु य आसंसाए ।
एयाइ सद्धाइ दलाह मजलं, आराहए पुण्णमिणं खु खितं ॥१२॥ 'स्थलेषु' जलावस्थितिविरहितेषूचभूभागेषु 'वीजानि गोधूमशाल्यादीनि 'वपन्ति' रोपयन्ति 'कासग'त्ति कर्षकाः कृषीवलाः, 'तथैव' यथोचस्थलेप्येवमेव 'निम्नेषु च'नीचभूभागेषु च 'आससाए'त्ति आशंसया-यद्यत्यन्तप्रवर्षणं भावि
तदा स्थलेषु फलावाप्तिरथान्यथा तदा निम्नेष्वित्येवमभिलाषात्मिकया, एतयेवतया-एतदुपमया, कोऽर्थः १-उक्तसारूपककासातल्यया 'श्रद्धया'याप्छया 'दला ति ददध्वं मो. किमक्तं भवति ?-यद्यपि भवतां निझोपमत्त्व-|
बुद्धिरात्मनि मयि तु स्थलतुल्यताधीः तथापि मद्यमपि दातुमुचितम् , अथ स्याद्-एवं दत्तेऽपि न फलावाप्तिरित्याह-आराहए पुण्णमिणं खु'त्ति खुशब्दस्यावधारणार्थस्य भिन्नक्रमत्वादाराधयेदेव-समन्तात्साधयेदेव, नात्रान्यथाभावः, 'पुण्य' शुभमिदं-परिदृश्यमानं क्षेत्रमिव क्षेत्र पुण्यशस्यप्ररोहहेतुतया, आत्मानमेव पात्रभूतमेवमाह, पठ्यते ।
च-'आराहगा होहिम पुण्णखेत्त'न्ति आराधका-आवर्जका गम्यमानत्वात्पुण्यस्य भवत, अनेन दानफलमाह, कुत! द एतदित्याह-इदं पुण्यक्षेत्रं-पुण्यप्राप्तिहेतुः क्षेत्रं यत इति गम्यते, इति सूत्रार्थः ॥ यक्षवचनानन्तरं त इदमाहुः
दीप अनुक्रम [३७१]
AIMEducatan intimational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 720~