SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-] / गाथा ||१०|| नियुक्ति : [३२७...] (४३) उत्तराध्य. बृहद्वृत्तिः ॥३६०॥ प्रत सूत्रांक ||१०|| जीवनं, आषत्वादिकारः, पठ्यते च-'जायणजीवणों'त्ति, इतिशब्दः खरूपपरामर्शकः, तत एवंखरूपं, यतश्चैवमतो हरिकेशीमह्यमपि ददध्वमिति भावः, कदाचिदुत्कृष्टमेवासौ याचत इति तेषामाशयः स्यादत आह, अथवा जानीत मां याच यमध्ययनजीविनं-याचनेन जीवनशील, द्वितीयाथै षष्ठी, पाठान्तरे तु प्रथमा, 'इती यस्माद्धेतोः, किमित्याह-शेषावशेषम्उद्धरितस्याप्युद्धरितम् , अन्तप्रान्तमित्यर्थः, लभतां प्राप्नोतु, तपखी-यतिराको वा भवदभिप्रायेण, अनेनात्मानं ४ नम्.१२ |निर्शितीति सूत्रद्वयार्थः । एवं यक्षेणोक्ते यज्ञवाटवासिनः प्राहु: उवक्खड भोयण माहणाणं, अत्तट्टियं सिद्धमिहेगपक्खं । नऊ वयं एरिसमन्नपाणं, दाहामु तुझं किमिहं ठिओऽसि ॥ ११ ॥ 'उपस्कृतं' लवणवेसवारादिसंस्कृतं 'भोयण'त्ति भोजनं माहनानां-ब्राह्मणानां आत्मनोऽर्थः आत्मार्थस्तस्मिन् । भवमात्मार्थिकं, ब्रामणेरप्यात्मनैव भोज्यं न त्यन्यस्मै देयं, किमिति ?, यतः सिद्धं-निष्पन्नं 'इह' अस्मिन् यज्ञे एकः पक्षो-ब्राह्मणलक्षणो यस्य तदेकपक्षं, किमुक्तं भवति ?-यदस्मिन्नुपस्क्रियते न तद्ब्राह्मणव्यतिरिक्तायान्यस्मै दीयते, ३६०॥ विशेषतस्तु शद्राय, यत उक्तम्-"न शुद्राय मतिं दद्यान्नोच्छिष्ट न हविः कृतम् । न चास्योपदिशेद् धर्म, न चास्य प्रतमादिशेत् ॥१॥" यतश्चैवमतो 'नतु' नैव वयमीरशमुक्तरूपं अन्नं च-ओदनादि पानं च-द्राक्षापानाद्य दीप अनुक्रम [३६९]] AIMEducatan intimational For PF rajancibaram मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~719~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy