________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-] / गाथा ||६|| नियुक्ति: [३२७...]
(४३)
-१०-१
उत्तराध्य.
बृहद्वृत्तिः ॥३५॥
प्रत सूत्रांक
||६||
कयरे आगच्छई दित्तस्वे, काले विकराले फुकनासे।
| हरिकेशीओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिय कंठे ॥ ६॥
कायमध्ययजातिमदो-जातिदप्पो यदुत ब्राह्मणा वयमिति तेन प्रतिस्तब्धाः पाठान्तरतः प्रतिवद्धा वा ये ते तथा, 'हिंसकाः' प्राण्युपमईकारिणः 'अजितेन्द्रिया' न वशीकृतस्पर्शनादयोऽत एवाब्रह्म-मैथुनं तच्चरितुं-आसेवितुं शीलं नम्. १२ धम्मों वा येषां तेऽमी अब्रह्मचारिणो, वर्ण्यते हि तन्मते मैथुनमपि-धार्थ पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥१॥' तथा 'अपुत्रस्य गतिर्नास्ती'त्यादि, अत एव बाला इब बालक्रीडितानुकारिष्वग्निहोत्रादिषु तत्प्रवृत्तेः, उक्तं हि केनचिद्-"अग्निहोत्रादिकं कर्म, बालक्रीडेति लक्ष्यते” ईदृशास्ते किमिस्याह-'इदं' वक्ष्यमाणलक्षणं 'वचनं वचः 'अबवित्ति आर्षत्वाद्वचनव्यत्ययेन अब्रुवन्-उक्तवन्तः । किं तदित्याह'कयरे'त्ति कतरः, एकारस्तु प्राकृतत्वात् , तथा च तल्लक्षणं-'ए होति अयारंते' इत्यादि, एवमन्यत्रापि, आगच्छति |-आयाति, पठ्यते च-'को रे आगच्छत्ति, ते ह्यन्योऽन्यमाहुः-कोऽयमीक्रे' इति लघोरामवणं साक्षेपवचनेषु च दृश्यते, 'दित्तरूवेत्ति दीप्तं रूपमस्येति दीप्तरूपः, दीप्तवचनं त्वतिबीभत्सोपलक्षकम् , अत्यन्तदाहिषु स्फोटकेषु ॥३५८॥ शीतलकव्यपदेशयत्, विकृततया चा दुर्दर्शमिति दीप्तमिव दीप्समुच्यते, कालो वर्णतो विकरालो दन्तुरतादिना भयानकः पिशाचवत् स एव विकरालकः, 'फोक'त्ति देशीपदं, ततश्च फोका-अग्रे स्थूलोन्नता च नासाऽस्येति फोक
दीप अनुक्रम [३६५]
CACA
For
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 715~