SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-] / गाथा ||२|| नियुक्ति: [३२६,,] (४३) उत्तराध्य. बहादत्तिः ॥३५७॥ प्रत सूत्रांक ||२|| भिक्खूति भिनत्ति-यथाप्रतिज्ञातेनानुष्ठानेन क्षुधमष्टविधं वा कर्मेति भिक्षुः, अत एव जितानि-वशीकृतानीन्द्रि- हरिकशीयाणि-स्पर्शनादीन्यनेनेति जितेन्द्रिय इति सूत्रार्थः ॥ तथा यमध्यय| इरिएसणभासाए, उच्चारसमिसु य । जओ आयाणणिक्खेिवे, संजओ सुसमाहिओ ॥२॥ ईरणमी-,एण्यत इत्येपणा अनयोर्द्वन्द्वस्ततस्ताभ्यां सहिता भाष्यत इति भाषा ईयपणाभाषेति मध्यपदलोपी नम्. १२ समासः, तस्यां, तथा उच्चारं-पुरीपपरिष्ठापनमपीहोचार उक्तः, प्रश्रवणपरिष्ठापनोपलक्षणं चैतत् , तद्विषया समितिः-13 सम्यग्गमनं, तत्र सम्यक्प्रवर्तनमितियावत् , उधारसमितिः, तस्यां च, यतत इति यतो-यत्नवान् , तथा आदानं हा च-ग्रहणं पीठफलकादेनिक्षेपश्च-स्थापनं तस्यैव आदाननिक्षेपं, तत इहापि चकारानुवृत्तेस्तस्मिंश्च, इह च 'उच्चारस-4 मिएसु'त्ति एकत्वेऽपि बहुवचनं सूत्रत्वात् , समितिशब्दश्च मध्यव्यवस्थितो डमरुकमणिरियाद्यन्तयोरपि सम्बध्यते. ततश्च ईयांसमितावेषणासमिती भापासमितावादाननिक्षेपसमिताविति योज्यं, यद्वा ईर्येपणाभाषोच्चारसमितिष्विसेकमेव पदं, 'भासाए' इति च एकारोऽलाक्षणिकः, स चैवं कीगित्याह-संयतः-संयमान्वितः सुसमाहितःसुष्टुसमाधिमानिति सूत्रार्थः ॥ तथा मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खडा भइज्जमि, जन्नवाडमुवडिओ ॥३॥ मनोगुस्या-मनोनियन्त्रणात्मिकया गुप्तः-संवृतो मनोगुप्तो, मध्यपदलोपी समासः, मनो गुप्तमस्येति वा मनोगुप्तः,13 दीप अनुक्रम [३६१] 4% 84%-55 ॥३५७॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~713~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy