SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-]/ गाथा ||३२,,|| नियुक्ति : [३२१-३२७] (४३) हरिकेशी यमध्यय. प्रत नम्. १२ सूत्रांक ||३२|| उत्तराध्य. साहू ठिया, एहि पासामो, ते गया, तेऽवि समावत्तीए साहुणो विकहमाणा अच्छंति, ततो सो जक्खो इमं भणति- 18'इत्थीण कहऽत्थ वट्टइ, जणवयरायकहत्थ वट्टई । पडिगच्छह रम्म तेंदुर्ग, अइसहसा बहुमुंडिए जणे ॥ १॥' अह बृहद्वृत्तिः दि अण्णया जक्खाययणं कोसलियरायधूया भद्दा नाम पुप्फधूवमादी गहाय अचिरं निग्गया पयाहिणं करेमाणा तं दहण ॥३५६॥ कालं विगरालं छित्तिकाऊण णिहति, जखेण रुटेण अण्णइट्ठा कया, णीया नीयघरं, आवेसिया भणति ते-णवरं मुंचामि जइणं तस्सेव देह, तं च साहति-जहा एईए सो साहू ओदूढो, रपणावि जीवउत्तिकाऊण दिण्णा, महत्तदरियाहिं समं तत्थाणीया, रतिं ताहि भण्णति-बच पतिसगासंति, पविट्ठा जक्खाययणं, सो पडिम ठिओ णेच्छति, ताहे जक्खोवि इसिसरीरं छाइऊण दिवरूवं दंसेति, पुणो मुणिरूवं, एवं सवरतिं लंबिया, पभाए णेच्छ एत्ति * १ साधवः स्थिताः, यावः पश्यावः, ती गती, तेऽपि भवितव्यतया साधवः विकथयन्तस्तिष्ठन्ति, ततः स यक्ष इदं भणति स्त्रीणां कथाऽत्र वर्तते, जनपदराजकथाऽत्र वर्त्तते । प्रतिगच्छाबो रम्यतेन्दुकं, अतिसहसा वहुर्मुण्डितो जनः ॥ १॥ अथान्यदा यक्षाय-1 दतन कौशलिकराजदुहिता भद्रानाम पुष्पधूपादि गृहीत्वाऽर्चयितुं निर्गता प्रदक्षिणां कुर्वती तं दृष्ट्वा कृष्णविकरालं थूत्कृत्य निष्ठीवति, मायक्षेण रुष्टनान्याविष्टा कृता, नीता निजगृहं, आविष्टा भणति तान्-परं मुश्वामि योनां तस्मायेव दत्त, तच कथयति-यर्थतया स साधु- राशातितः (यूत्कृतः), राशाऽपि जीवस्वितिकृत्वा दत्ता, महत्तराभिः समं तत्रानीता, रात्रौ ताभिर्मण्यते-ग्रज पतिसकाशमिति, प्रविधा यक्षा-| हायतनं,स प्रतिमां स्थितो नेच्छति,तदा योऽपि ऋपिशरीरं छादयित्वा दिव्यरूपं दर्शयति, पुनर्मुनिरूपं,एवं सर्वा रावि विडम्धिता,प्रभाते भच्छतीति दीप अनुक्रम [३५९]] ॥५ ॥ AIMEducatan intaimahima For ParaTREPIVaauinone wlancibrammam मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~711~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy