________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२],
मूलं [-]/ गाथा ||३२,,,|| नियुक्ति: [३२१-३२७]
(४३)
%
प्रत सूत्रांक ||३२||
करेइत्ति निच्छूडो अच्छति समंतओ पलोएंतो, जाव अही आगतो, उडिया सहसा सर्छ, सो अही जेहिं मारिओ, हा अण्णमुहुत्तस्स भेरुंडसप्पो आगतो,भेरुंडो नाम दिवगो, भीया पुणो उठ्ठिया, णाए दिवगोत्तिकाऊण मुक्को,बलस्स चिंता
जाया-अहो सदोसेण जीवा किलेसभागिणो भवंति, तम्हा-'भहएणेब होयचं, पावति महाणि भद्दओ । सविसो || |हम्मती सप्पो, भेरुंडो तत्थ मुचति ॥१॥" एवं चिंततो संबुद्धो पतिओ। विहरंतो वाणारसिं गओ,उजाणं तेंदुयवणं, | तेंदुगं नाम जक्खाययणं, तत्थ गंडीतेंदुगो नाम जक्खो परिवसति, सो तत्व अणुण्णवेडं ठितो, जक्खो उवसंतो, अण्णो जक्खो अण्णहिं बणे वसति, तत्थवि अण्णे बहू साहूणो ठिया, सो य गंडीजक्खं पुच्छति-ण दीससि ?, पुणाई तेण भणियं-साहुं पज्जुवासामि, तत्थ य तेंदुएण दिट्टो, सोऽवि उवसंतो, सो भणति-ममवि उजाणे वहये| | १ करोतीति निष्काशितस्तिष्ठति समन्ततः प्रलोकयन् , चावदहिरागतः, उस्थिताः सहसा सर्वे, सोऽहिरेतैारितः, अन्यस्मिन्मुहूर्वे | भेरुण्डसर्प आगतः, भेरुण्डो नाम दिव्यकः, भीताः पुनरुस्थिताः, ज्ञाते दिव्यक इति कृत्वा मुक्तः, बलस्य चिन्ता जाता-अहो खदोषेण|
जीवाः केशभागिनो भवन्ति, तस्मान्-भद्रफेनैव भाव्यं, प्राप्नोति भद्राणि भद्रकः । सविषो हन्यते सों, भेरुण्डसत्र मुच्यते ॥ १॥ एवं चिन्तयन् 'संबुद्धः प्रत्रजितः । विहरन वाणारसीं गतः, उद्यानं तिन्दुकवनं, तिन्दुकं नाम यक्षायतनं, तत्र गण्डीतिन्दुको नाम यक्षः परिवसति, स तत्रानुज्ञाप्य स्थितः, यक्ष उपशान्तः, अन्यो यक्षोऽन्यत्र वने वसति, तत्राप्यन्ये बहवः साधवः स्थिताः, स च गण्डीयक्षं | पृच्छति-न दृश्यसे ?, पुनस्तेन भणितं-- साधु पर्युपासे, तत्र च तिन्दुकेन दर्शितः, सोऽप्युपशान्तः, स भणति-ममाप्युद्याने बहवः
दीप अनुक्रम [३५९]]
4%A4-%A5
For PF
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 710~