SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||२९|| नियुक्ति: [३१७] (४३) प्रत सूत्रांक ||२९|| स्थिर इति शेषगिरिकल्पापरस्थिरसाध्वपेक्षया प्रवर एव भवति, तथाऽन्धकारेऽपि प्रकाशनशक्त्यन्विता आमोंदषध्यादयस्तत्रातिप्रतीता एवेति सूत्रार्थः ॥ किंबहुना? जहा से सयंरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भंवइ बहुस्सुए ॥३०॥ व्याख्या-यथा स 'खयम्भूरमणः' खयम्भूरमणाभिधानः 'उदधिः समुद्रः अक्षयम्-अविनाश्युदकं-जलं यस्मिन् । स तथा, नानारलेः-नानाप्रकारैर्मरकतादिभिः प्रतिपूर्णो-भृतः नानारनप्रतिपूर्णः, एवं भवति बहुश्रुतः, अयमपि प्रक्षयसम्यगज्ञानोदको नानाऽतिशयरनवांश्च भवति, यदिवाऽक्षत उदयः प्रादुर्भावो यस्य सोऽक्षतोदय इति । सूत्रार्थः । साम्प्रतमुक्तगुणानुवादतः फलोपदर्शनतश्च तस्मैव माहात्म्यमाह समुहगंभीरसमा दुरासया, अचकिया केणइ दुप्पहंसया। सुयस्स पुषणा विउलस्स ताइणो, खवेत्तु कम्मं गइमुत्तमं गया ॥ ३१॥ व्याख्या-'समुदगंभीरसम'त्ति आर्षत्वानाम्भीर्येण-अलब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः समुद्रस्य ५ गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, 'दुरासयति दुःखेनाश्रीयन्ते-अभिभवबुद्धवाऽऽसाधन्ते वा-जेतुं सम्भाग्यन्त । दानापीति दुराश्रया दुरासदा वा, अत एव 'अचक्किय'त्ति अचकिता:-अत्रासिताः, 'केनचिदिति परीपहादिना परप्रवादिना वा, तथा दुःखेन प्रधय॑न्ते-पराभूयन्ते केनापीति दुष्प्रधर्षास्त एव दुष्प्रधर्षकाः, क एवंविधाः? SARKAR दीप अनुक्रम [३५६] AIMEducatan intimational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 704~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy