SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-1 / गाथा ||२८|| नियुक्ति: [३१७] (४३) उत्तराध्य. बृहद्वृत्तिः ११ ॥३५२॥ प्रत सूत्रांक ||२८|| CARSALSACANCCa सलिला-नदी, सागर-समुद्रं गच्छतीति सागरङ्गमा-समुद्रपातिनीत्यर्थः, न तु क्षुद्रनदीवदपान्तराल एव विशीर्यते, बहुश्रुतपू. 'शीता' शीतानाम्नी, नीलवान-मेरोरुत्तरस्यां दिशि वर्षधरपर्वतस्ततः प्रभवति पाठान्तरतः प्रवहति वानीलवत्प्रभवा जाध्ययन नीलवत्प्रवहा था, 'एवं शीतानदीवद्भवति बहुश्रुतः, असावपि हि सरितामिवान्यसाधूनामशेषश्रुतज्ञानिनां वा मध्ये प्रधानो विमलजलकल्पश्रुतज्ञानान्वितश्च, तथा सागरमिव मुक्तिमेवासी गच्छति, तदुचितानुष्ठान एवास्य प्रवृत्तत्यात्, न खन्यदर्शनिनामिव देवादिभव एवास्य विवेकिनो वाञ्छा, तथा च कथमस्य तेषामिय प्रायोऽपान्तरालावस्थानं १, नीलबत्तुल्याच उच्छ्रितोच्छूितमहाकुलादेवास्य प्रसूतिः, कथमिवान्यथैवंविधयोग्यतासम्भव इति सूत्रार्थः । किञ्च जहा से नगाण पवरे, सुमहं मंदरे गिरी । नाणोसहीपजलिए, एवं हवह वहस्सए ॥ २९॥ व्याख्या-यथा स 'नगाना' पर्वतानां मध्ये 'प्रवरः' अतिप्रधानः सुमहान्' अतिशयगुरुरत्युच इतियावत्, 'मन्दरः' मन्दराभिधानः, कः पुनरसौ ? इत्याह-गिरिः, किमुक्तं भवति ?-मेरुपर्वतः, 'नानौषधिभिः' अनेकविधविशिष्टमाहात्म्यवनस्पतिविशेषरूपाभिः प्रकर्षण ज्वलितो-दीप्तः नानीपधिप्रज्वलितः, ता सतिशायिन्यः प्रज्वलन्त्य | ४|| एवासत इति तद्योगादसायपि प्रज्वलित इत्युक्तः, यद्वा-प्रज्वलिता नानौषधयोऽस्मिन्निति प्रज्वलितनानापधिः, प्रज्वलितशब्दस्य तु परनिपातः प्राग्वत्, 'एवम्' इति मन्दरवत् भवति बहुश्रुतः, श्रुतमाहात्म्येन घसावत्यन्त दीप अनुक्रम [३५५] AIMEducatan intimational For Fun मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 703~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy