________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११],
मूलं [-] / गाथा ||२६|| नियुक्ति: [३१७]
(४३)
प्रत सूत्रांक ||२६||
CNGRESC+
मिव गच्छवासिनामुपयोगिभिर्नानाधान्यैरिवानोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्ण एव भवति, सुरक्षितश्च प्रवचनाधारतया, यत उक्तम्-"जेणे कुलं आयत्तं तं पुरिसं आयरेण रक्खेह" इत्यादीति सूत्रार्थः ॥ अपि च
जहा सा दुमाण पवरा, जंबूनाम सुदंसणा । अणाढियस्स देवस्स, एवं हवइ बहुस्सुए ॥ २७ ॥ व्याख्या-यथा सा ह्रमाणां मध्ये प्रवरा-प्रधाना जम्बूः नाना-अभिधानेन सुदर्शना नाम सुदर्शना, न हि यथेयममृतोपमफला देवाद्याश्रयश्च तथाऽन्यः कश्चिद् द्रुमोऽस्ति, दुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयेव, वस्तुतः पार्थिवत्वेनोक्तत्वात् , वज्रवैडूर्यादिमयानि हि तन्मूलादीनि तत्र तत्रोक्तानि, सा च कस्खेत्याह-'अनाहतस्य' अनारतनानो 'देवस्य' जम्बूद्वीपाधिपतेय॑न्तरसुरस्य आश्रयत्वेन सम्बन्धिनी, एवं भवति बहुश्रुतः, सोऽपि अमृतोपमफलकल्पश्रुतान्वितो देवादीनामपि च पूज्यतयाऽभिगमनीयः शेषद्रुमोपमसाधुषु च प्रधान इति सूत्रार्थः । अन्यच
जहा सा नईण पवरा, सलिला सागरंगमा । सीया नीलवंतपवहा, एवं हवह बहुस्सुए ॥२८॥ व्याख्या-यथा सा 'नदीनां सरितां 'प्रवरा प्रधाना सलिलं-जलमस्यामस्तीति. अर्शआदेराकृतिगणत्वादचि १ यस्मिन् कुलं स्वाधीनं तं पुरुषमादरेण रक्ष
दीप अनुक्रम [३५२]
+
kot
Tancibrarya
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~702~