SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||६-१३|| नियुक्ति: [३१७] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||६-१३|| उत्तराध्य.न प्रकृतसङ्ख्याविरोधः, 'अभिजातिए'त्ति अभिजातिः-कुलीनता ता गच्छति-उत्क्षिप्तभारनिर्वाहणादिनेत्यभि जातिगः, ही:-लज्जा सा विद्यतेऽस्य हीमान् , कथञ्चित् कलुषाध्यवसायतायामप्यकार्यमाचरन् लजते, 'प्रतिसंलीन गुरुसकाशेऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते, प्रस्तुतमुपसंहरन्नाह-मुबिनीतः' सुविनीतशब्दवाच्यः 'इति ॥३४७॥ इत्येवंविधगुणान्वितः उच्यते, इति सूत्राष्टकार्थः ॥ यश्चैवं विनीतः स कीटक् स्यादित्याह बसे गुरुकुले निश्चं, जोगवं उचहाण । पियंकरे पियवाई, से सिक्खं लद्धमरिहति ॥१४॥ | व्याख्या-वसेत् आसीत क?-गुरूणाम्-आचार्यादीनां कुलम्-अन्वयो गच्छ इत्यर्थः गुरुकुलं तत्र, तदाज्ञोपललक्षणं च कुलग्रहणं, 'नित्यं' सदा, किमुक्तं भवति?-यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् , उक्तं हि-"णाणस्स होइ भागी"|3 इत्यादि, योजनं योगो-व्यापारः, स चेह प्रक्रमाद्धर्मगत एव तद्वान् , अतिशायने मतुप, यहा योगः-समाधिः सोऽ-- स्थास्तीति योगवान्, प्रशंसायां मतुप, उपधानम्-अङ्गानाध्ययनादौ यथायोगमाचाम्लादितपोविशेषस्तद्वान्, यद्यस्योपधानमुक्तं न तत् कृच्छभीरुतयोत्सृज्यान्यथा वाऽधीते शृणोति बा, प्रियम्-अनुकूलं करोतीति प्रियङ्करः, कश्चित् केनचिदपकृतोऽपि न तत्प्रतिकलमाचरति. किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रिय-1॥३४७|| मेव चेष्टते, अत एव च 'पियवाईत्ति केनचिदप्रियमुक्तोऽपि प्रियमेय वदतीत्येवंशीलः प्रियवादी, यद्वा-'प्रियङ्करः। १ज्ञानस्य भवति भागी । (विरपरको बसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं न मुंचति ॥ १ ॥) दीप अनुक्रम [३३३-३४०] For PAHATEEPIVanupontv मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~693~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy