SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||३७...|| नियुक्ति: [३१५] (४३) - - -- -- प्रत - सूत्रांक ||३७|| उत्तरा ईसरतलबरमाडंबिआण सिवइंदखंदविण्हूणं । जाकिर कीरइ पूआ सा पूआ दवओ होइ ॥ ३१५॥ बहुश्रुतपू दि व्याख्या-ईश्वरश्च-द्रव्यपतिः तलवरश्च-प्रभुस्थानीयो नगरादिचिन्तकः, मडम्ब-जलदुर्ग तस्मिन् भवो माडबृहतिः जाध्ययन म्बिकः-तद्भोक्ता स च ईश्वरतलवरमाडम्बिकास्तेषां, तथा शिवश्च-शम्भुः इन्द्रश्च-पुरन्दरः स्कन्दश्च-स्वामिकार्ति॥३॥ केयः विष्णुश्च-वासुदेवः शिवेन्द्रस्कन्द विष्णवस्तेषां, या किल क्रियते पूजा सा पूजा 'द्रव्यतः' द्रव्यनिक्षेपमाश्रित्य ६ भवति, द्रव्यपूजेति योऽर्थः, किलशब्दस्त्विहापारमार्थिकत्वख्यापकः, द्रव्यतोऽपि हि भावपूजाहेतुरेव पूजोच्यते, टाइयं तु द्रव्यार्थमप्रधाना वा पूजेति द्रव्यपूजा, अतोऽपारमार्थिक्येच, एतदभिधानं तु द्रव्यशब्दस्यानेकार्थत्वसूचकमिति गाधार्थः ॥ भावपूजामाह तित्थयरकेवलीणं सिद्धायरिआण सवसाहपां । जाकिर कीरइ पूआ सा पूआ भावओ होइ ॥ ३१६ ॥ KI व्याख्या-तीर्थराश्च-अर्हन्तः केवलिनश्च-सामान्येनैवोत्पन्न केवला: तीर्थकरकेवलिनस्तेषां, सिद्धाचार्याणां प्रतीतानां, तथा सर्वसाधूनां, का?-या किल 'क्रियते' विधीयते पूजा सा पूजा 'भावतः' भावनिक्षेपमाश्रित्य । ॥३४॥ भवति, किलशब्दः परोक्षाप्तवादसूचका, तीर्थङ्करादिपूजा हि सर्वाऽपि क्षायोपशमिकादिभाववर्तिन एव भवतीति । दभावपूजेय, यत्तु पुष्पादिपूजाया द्रव्यस्तवत्यमुक्तं तद् द्रव्यैः-पुष्पादिभिः स्तव इति व्युत्पत्तिमाश्रित्य सम्पूर्णभाव स्तबकारणत्वेन वेति गाथार्थः ॥ सम्प्रति प्रसुतोपयोग्याह दीप अनुक्रम [३२७] For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~685~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy