________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-]/ गाथा ||३७...|| नियुक्ति: [३१३-३१४]
(४३)
प्रत सूत्रांक ||३७||
है भावश्रुतं पुनः 'द्विविधं द्विभेदं 'सम्यक्श्रुतं चैव' इति प्राग्यत् ततो मिथ्याश्रुतं चेति गाथार्थः ॥ एतत्वरूपमाह
भवसिद्धिया उ जीवा सम्मइिट्ठी उ जं अहिजति । तं सम्मसुएण सुयं कम्मट्टविहस्स सोहिकरं ३१३/ 4 मिच्छट्टिी जीवा अभवसिद्धी य जं अहिजंति । तं मिच्छसुएण सुयं कम्मादाणं च तं भणियं ॥३१४॥ NI व्याख्या-भवे भव्या वा सिद्धिरेषामिति भवसिद्धिका भव्यसिद्धिका था, 'तुः' अवधारणे, एत एष 'जीवाः'
प्राणिनः, तेऽपि 'सम्मदिही उत्ति सम्यग्दृष्टय एव 'यत्' इति श्रुतम् 'अधीयते' पठन्ति 'तं सम्मसुएण'त्ति सम्यक्थुतशब्देन 'श्रुतम्' इति प्रक्रमाद् भावश्रुतम् , उच्यते इति शेषः । आह-भाष्यमाणत्वेनास्य कथं न द्रव्य||श्रुतत्वम् ?, उच्यते, अनेनेतजनित उपयोग एवोपलक्षित इति न दोषः, एवमन्यत्रापि भावनीयं । तन्माहात्म्य-| माह-कम्मट्ठविहस्स'त्ति अष्टविधकर्मणः शुद्धिकरम्' अपनयनकर्त। मिथ्याश्रुतमाह-मिथ्यादृष्टयो जीवाः, भव्या इति गम्यते, 'अभव्यसिद्धयश्च' अभव्याः यदधीयते तत् 'मिथ्याश्रतेन' मिथ्याश्रुतशब्देन 'श्रुतम्' इतीहापि भावश्रुतं भणितमिति सम्बन्धः, कर्म-ज्ञानावरणादि आदीयते-खीक्रियतेऽनेन जन्तुभिरिति कर्मादान-कर्मोपादानहेतुः,
चः' समुच्चये, 'तत्' श्रुतं 'भणितम्' उक्तमिति गाथाद्वयार्थः ॥ इदानी पूजा, साऽपि नामादिभेदतश्चतुर्धेव, तत्राxऽऽद्ये सुगमे, द्रव्यपूजामाह
दीप अनुक्रम [३२७]
For ParaTREPWAuOnly
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~684~