SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-]/ गाथा ||१|| नियुक्ति: [३१७] (४३) प्रत सुत्रांक ||१|| जे किर चउदसपुवी सव्वक्खरसन्निवाइणो निउणा। जा तेसिं पूया खलु सा भावे ताइ अहिगारो ३१७/ | व्याख्या-'ये' प्राग्वत् 'किल' इति वाक्यालङ्कारे 'चतुर्दशपूर्विणः' चतुर्दशपूर्वधराः सर्वाणि-समस्तानि यान्यक्षराणि-अकारादीनि तेषां सन्निपातनं-तत्तदर्थाभिधायकतया साङ्कत्येन घटनाकरणं सर्वाक्षरसन्निपातः स विद्यते अधिगमविषयतया येषां तेऽमी सर्वाक्षरसन्निपातिनः 'निपुणाः' कुशलाः, या 'तेषां चतुर्दशपूर्विणां 'पूजाादा उचितप्रतिपत्तिरूपा, उपलक्षणं चेयं शेषबहुश्रुतपूजायाः, प्राधान्याचास्या एवोपादानं, 'खलु' निश्चितं, सा 'भावे' घभावविषया, 'तया' बहुश्रुतपूजालक्षणया भावपूजया इह 'अधिकारः प्रकृतमिति गाथार्थः । इत्युक्तो नामनिष्पन्न निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्A संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुब्बि सुणेह मे ॥१॥ व्याख्या-संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः आचरणमाचार:-उचितक्रिया विनय इतियावत् , तथा च वृद्धाः'आयारोत्ति वा विणओत्ति वा एगट्टत्ति स चेह बहुश्रुतपूजात्मक एव गृह्यते, तस्या एवात्राधिकृतत्वात् , तं 'प्रादुकरिष्यामि' प्रकटयिष्यामि आनुपयों, शृणुत 'मे' मम कथयत इति शेषः इति सूत्रार्थः ॥ इह च बहुश्रुतपूजा १ आचार इति वा विनय इति वा एकाएँ। । दीप अनुक्रम [३२८] JANEairator मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~686~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy