________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०],
मूलं [--] / गाथा ||३०|| नियुक्ति : [३०९...]
(४३)
उत्तराध्य
बृहद्वृत्तिः
॥३३९॥
प्रत सूत्रांक ||३०||
ACSCROSSES
करणं धनौघसञ्चयस्तं च, मा 'तदिति' मित्रादिकं, द्वितीयं, पुनर्ग्रहणार्थमिति गम्यते, 'गवेषय' अन्वेषय, तत्परित्या-II दुमपंचकगात् श्रामण्यमङ्गीकृत्य पुनस्तदभिष्वङ्गवान् मा भूः, त्यक्तं हि तद्वान्तोपमं तदभिष्यङ्गश्च बान्ताऽऽपानप्राय इत्यभिप्रायः,
मध्ययनं. किन्तु समयमपि गौतम! मा प्रमादीरिति सूत्रार्थः। इत्थं प्रतिवन्धनिराकरणार्थमभिधाय दर्शनविशुद्धयर्थमिदमाह
ण हु जिणे अज दीसइ, बहुमए दीसह मग्गदेसिए । संपइ नेआउए पहे, समय० ॥३१॥ भी व्याख्या-'न हु' नैव 'जिनः' तीर्थकृद् 'अद्य' अस्मिन् काले 'दृश्यते' अवलोक्यते, यद्यपीति गम्यते,
तथापि 'बहुमए'त्ति पन्थाः, स च द्रव्यतो नगरादिमार्गः, भावतस्तु सातिशयश्रुतज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः, तत्रेह भावमार्गः परिगृह्यते, 'दृश्यते' उपलभ्यते 'मग्गदेसिय'त्ति भावप्रधानत्वान्निर्देशस्य मार्गत्वेन अर्थान्मुक्तेदेशितो-जिनः कथितो मार्गदेशितः, अयमाशयः यद्यपि सम्प्रति जिनो न दृश्यते तदुपदिष्टस्तु मागों दृश्यते, न चैवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवति इत्यसन्दिग्धचेतसो भाविनोऽपि भव्या न प्रमाद |विधास्वन्तीति, अतः 'सम्प्रति इदानीं सत्यपि मयीति भावः, 'नैयायिके' निश्चितमुक्त्याख्यलाभप्रयोजने 'पथि: मार्ग समयमपि गौतम ! केवलानुत्पत्तितः संशयविधानेन मा प्रमादीः, यवा-त्रिकालविषयत्वात् सूत्रस्य भाषि- ॥३३॥ भन्योपदेशकमप्येतत्, ततोऽयमर्थः-यथाऽऽद्यमार्गोपदेशकं नगरं चापश्यन्तोऽपि पन्थानमवलोकयन्तस्तस्याविच्छि-12 नोपदेशतस्तत्प्रापकत्वं निश्चिन्वन्ति तथा यद्यप्यद्य जिन उपलक्षणत्वान्मोक्षच नैव दृश्यते तथाऽपि तद्देशितः||
दीप
अनुक्रम [३२०]
For
Free
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~677~