SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२८|| दीप अनुक्रम [३१८] “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||२८|| अध्ययनं [१०], शारदं, वेत्युपमार्थो भिन्नक्रमश्च प्राग् योजितः 'पानीयं' जलं, यथा तत् प्रथमं जलमग्नमपि जलमपहाय वर्तते तथा | त्वमपि चिरसंसृष्टचिरपरिचितत्वादिभिर्मद्विपयस्नेहवशगोऽपि तमपनय, अपनीय च 'से' इत्यथानन्तरं सर्वस्नेहवर्जितः सन् समयमपि गौतम ! मा प्रमादीः । इह च जलमपहायैतावति सिद्धे यच्छारदशब्दोपादानं तच्छारदजलस्येव स्नेहस्याप्यति मनोरमत्वख्यापनार्थमिति सूत्रार्थः ॥ किञ्च - Jan Education indamatorial चित्रा ण घणं च भारियं, पव्वइओ हि सि अणगारियं । मा वंतं पुणोवि आविए, समयं० ॥ २९ ॥ व्याख्या—'त्यक्त्वा' परिहृत्य 'ण' इति वाक्यालङ्कारे 'धनं' चतुष्पदादि चशन्दो भिन्नक्रमः, ततो 'भार्या च' कलत्रं च 'प्रब्रजितः' गृहान्निष्क्रान्तः 'हिः' इति यस्मात् 'सी'ति सूत्रत्वेनाकारलोपात् 'असि' भवसि 'अणगारियं'ति अनगारेषु-भावभिक्षुषु भवमानगारिकमनुष्ठानं, चस्य गम्यमानत्वात् तच प्रतिपन्नवानसीति शेषः, यद्वा प्रत्रजितः - प्रतिपन्नः 'अणगारिय'ति अनगारिताम्, अतो 'मा' इति निषेधे, 'वान्तम्' उद्गीर्ण 'पुणोवि 'त्ति पुनरपि 'आविए' ति आपिब, किन्तु समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ कथं च वान्ताऽऽपानं न भवतीत्याह-अवशिय मितबंध, विजलं चैव धणोहसंचयं । मा तं विइयं गवेसए, समयं० ॥ ३० ॥ व्याख्या- 'अपोष' त्यक्त्वा, मित्राणि च सुहृदो बान्धवाच - खजना इति समाहारे मित्रवान्धवं, 'विपुलं' विस्तीर्ण 'चः' समुचये भिन्नक्रमथ 'एव' इति पूरणे, ततो धनं- कनकादिद्रव्यं, तस्वौघः- समूहस्तस्य सञ्चयो - राशी - निर्युक्तिः [३०९...] For PP Use Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~676~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy